Book Title: Shatrunjay Kalp
Author(s): Amrendrasagar, Mahabhadrasagar
Publisher: Jain Agam Mandir Samstha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
।
शत्रुञ्जय कल्पवृ०
४९९॥
SESSISSESESESESESEPSESE SE
अथ कृष्णो जगौ कोऽस्ति यः कन्यां नयतेऽत्र हि । आनयिष्याम्यहं कन्या-मित्युक्त्वा कृष्णजोऽचलत् ॥ ३३४ ॥ तेनानीतां की तस्मै दीयमानां बलादपि । प्रद्युम्नो दापयामास भानवे लसदुत्सवम् ॥ ३३५ ॥ खेचराः खेचरीभूमि-चरा भूमिचरीहूः । प्रद्युम्नाय ददुश्वारूत्सवं तत्रैत्य कन्यकाः ॥३३६ ॥ जीर्णमश्चस्थितां भामां दृष्ट्वाऽप्राक्षीद्रमापतिः । कि तेऽस्ति हृदये दुःखं ? सत्यभामा ततो जगौ ॥३३७ ॥ प्रद्युम्नसदृशं पुत्र प्रापेऽहं तव पार्श्वतः । कृष्णोऽवग् न त्वया दुःखं कार्य पुत्रो भविष्यति ॥ ३३८ । चतुर्थतपसा तुष्टो नैगमैषी हरिं जगौ । किं ते विलोक्यते कृष्ण ! ततो हरिर्जगावदः ॥३३९ ।। तथा कुरु यथा सद्यः प्रद्युम्नस्य समः सुतः । जायते सत्यभामाया बलरूपरमादिभिः ॥ ३४० ॥ हारं दत्त्वा जगौ देवः पत्न्या देयस्त्वया ह्ययम् । भविष्यति क्रमात्पुत्रो आमाया मदनोपमः ॥३४१ ॥ गतेऽथ निर्जरे हार-स्वरूपं विद्यया तया । ज्ञात्वा जाम्बुवतीं भामा-तुल्यां युम्नो ह्यकारयत् ॥३४२ ॥ विद्यया प्रेरिता जाम्बु-वती कृष्णान्तिके ययौ । भामाभ्रान्त्या च तं हारं दत्त्वा तां बुभूजे निशि ॥ ३४३ ॥ सुस्वप्नसूचितः स्वर्गा-सच्युतः कोऽपि सुधाशनः । चञ्चत पुण्यप्रभावेन तस्याः कुक्षाववातरत् ॥३४४॥ गतायां जाम्बुवत्यां तु भामाऽगाद् भोगहेतवे । कृष्णो दध्यावियं भोग-कृतेऽगात्तत्क्षणात् पुनः ॥ ३४५॥ भोगेनैकेन जायेत तृप्तिः पुंसश्च न स्त्रियः । जायतेऽष्टगुणः कामो यतो नार्या नरात् किल ॥ ३४६ ॥
SSESSESSESSESS25222ESES
॥४९९॥
For Private and Personal Use Only

Page Navigation
1 ... 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581