Book Title: Shatrunjay Kalp
Author(s): Amrendrasagar, Mahabhadrasagar
Publisher: Jain Agam Mandir Samstha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुञ्जय कल्पवृ०
॥४९७॥
T525252525252525715ERI
आनयन्ती स्वकीयान्ते भवत्याः पाणिनाऽधुना । कथं लज्जति नो पापा-न बिभेति च साम्प्रतम् ३१०॥ युग्मम् ।। मुनिस्तस्याः शिरोजाते त्वा कंचन भाजनं । तां दासी प्रेषयामास भामोपान्ते तथास्थिताम् ॥ ३११॥ अनागतान् शिरोजातान् रुक्मिण्या दासिकां पुनः । भद्रीकृतोत्तमाङ्गां तां वीक्ष्य सत्या चिखेद सा ।। ३१२ ॥ दास्या एव शिरोजातान् दासी तादृशमस्तकाम् । नीत्वा कृष्णान्तिके सत्य-भामा रोषादिदं जगौ ॥३१३॥ प्रतिभूस्त्वमभू रुक्मि-पुत्र्या केशकृते तदा । रुक्मिण्या तु मे दासी चक्रे एवंविधाऽधुना ॥ ३१४॥ कृष्णोऽवग् दृश्यसे भद्री-कृतशीऽधुना कथम् । स्वामिन्या सदृशी दासी तया चक्रेऽधुना प्रिये ! ॥ सत्यभामा जगौ स्वामिन् ! हास्येनानेन मे सृतम् । रुक्मिणी शीर्षजान् सद्यो भवानानयतु स्फुटम् ॥३१५॥ कृष्णेन रुक्मिणीगेहे केशार्थ प्रेषितो हली । कृष्णं तत्र स्थितं वीक्ष्य लज्जितो ववले द्रुतम् ॥३१६ ॥ पश्चादेत्य हली तत्रो-पविष्टं केशवं स्वयम् । प्राह रूपद्वयकृते स्नुषाऽहं हेपितो त्वया ॥ ३१७ ॥ रुक्मिणीसदने रूपं त्वयैकं विहितं किल । रूपेणैकेन चात्रेदं वीक्ष्यसे साम्प्रतं हरे ! ॥३१८ ॥ हरिराह न तत्रागा-महं शपथपूर्वकम् । मायेयं ते गदित्वेति रामः स्वस्थानमीयिवान् ॥३१९ ॥ इतो मुनिर्जगौ रुक्मि-पुत्र्यग्रे ते सुतो ह्ययम् । रुक्मिण्याह कथं पुत्र एष्यति क्षण ईदृशे ॥३२०॥ प्रद्युम्नोऽथ स्वरूपस्थोऽनमन्मातुः पदौ मुदा । बाहुभ्यां रुक्मिणी पुत्र-मालिलिङ्गातिमोदतः ।। ३२१॥
SESC SISASSE25252
॥४९७॥
For Private and Personal Use Only

Page Navigation
1 ... 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581