________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुञ्जय कल्पवृ०
॥४९७॥
T525252525252525715ERI
आनयन्ती स्वकीयान्ते भवत्याः पाणिनाऽधुना । कथं लज्जति नो पापा-न बिभेति च साम्प्रतम् ३१०॥ युग्मम् ।। मुनिस्तस्याः शिरोजाते त्वा कंचन भाजनं । तां दासी प्रेषयामास भामोपान्ते तथास्थिताम् ॥ ३११॥ अनागतान् शिरोजातान् रुक्मिण्या दासिकां पुनः । भद्रीकृतोत्तमाङ्गां तां वीक्ष्य सत्या चिखेद सा ।। ३१२ ॥ दास्या एव शिरोजातान् दासी तादृशमस्तकाम् । नीत्वा कृष्णान्तिके सत्य-भामा रोषादिदं जगौ ॥३१३॥ प्रतिभूस्त्वमभू रुक्मि-पुत्र्या केशकृते तदा । रुक्मिण्या तु मे दासी चक्रे एवंविधाऽधुना ॥ ३१४॥ कृष्णोऽवग् दृश्यसे भद्री-कृतशीऽधुना कथम् । स्वामिन्या सदृशी दासी तया चक्रेऽधुना प्रिये ! ॥ सत्यभामा जगौ स्वामिन् ! हास्येनानेन मे सृतम् । रुक्मिणी शीर्षजान् सद्यो भवानानयतु स्फुटम् ॥३१५॥ कृष्णेन रुक्मिणीगेहे केशार्थ प्रेषितो हली । कृष्णं तत्र स्थितं वीक्ष्य लज्जितो ववले द्रुतम् ॥३१६ ॥ पश्चादेत्य हली तत्रो-पविष्टं केशवं स्वयम् । प्राह रूपद्वयकृते स्नुषाऽहं हेपितो त्वया ॥ ३१७ ॥ रुक्मिणीसदने रूपं त्वयैकं विहितं किल । रूपेणैकेन चात्रेदं वीक्ष्यसे साम्प्रतं हरे ! ॥३१८ ॥ हरिराह न तत्रागा-महं शपथपूर्वकम् । मायेयं ते गदित्वेति रामः स्वस्थानमीयिवान् ॥३१९ ॥ इतो मुनिर्जगौ रुक्मि-पुत्र्यग्रे ते सुतो ह्ययम् । रुक्मिण्याह कथं पुत्र एष्यति क्षण ईदृशे ॥३२०॥ प्रद्युम्नोऽथ स्वरूपस्थोऽनमन्मातुः पदौ मुदा । बाहुभ्यां रुक्मिणी पुत्र-मालिलिङ्गातिमोदतः ।। ३२१॥
SESC SISASSE25252
॥४९७॥
For Private and Personal Use Only