Book Title: Shatrunjay Kalp
Author(s): Amrendrasagar, Mahabhadrasagar
Publisher: Jain Agam Mandir Samstha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
शत्रुञ्जय
कल्पवृ०
॥ ४८४ ॥
125250
2525252522520
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अथ साहसमालम्ब्य भुजास्फोटं दृढं तदा । कुर्वाणः कंस आचष्ट बल- कृष्णौ प्रति स्फुटम् ॥ १४७ ॥ रे रे गोपी गवां दुग्धं पीत्वा पीनतनू स्फुटम् । युवां स्वमरणं नैव पश्यतं मम पार्श्वतः ॥ १४८ ॥ कृष्णः प्रोवाच भो कंस ! स्वोत्कर्ष यत् प्रजल्पसि । लभिष्यसि फलं तस्य गमनाद्यमसद्मनः ॥ १४९ ।। ततः कंसः समुत्थाय हन्तुं कृष्णमधावत । तदा कृष्णोऽपि तं हन्तुमुत्थितः स्फारयद्भुजम् ॥ १५० ॥ मल्लक्रीडां मिथः कृष्ण-कंसयोः कुर्वतोस्तदा । देवा अपि समायाता द्रष्टुं व्योम्निक्षितौ नृपाः ॥ १५१ ॥ तथा चण्डवल :- कृष्णः कंसं जघान मर्मणि । यथा मुक्तौ मुनिः कंसो यमस्य समीयिवान् ॥ १५२ ॥ कंसे मृतेऽथ कारोको - मध्यान्निः काश्य तत्क्षणात् । उग्रसेननृपं राज्ये समुद्रविजयो व्यधात् ॥ १५३ ।। रामकृष्णाङ्गजौ लात्वा समुद्रविजयादयः आययुः स्वपुरे सूर्य-पुरे सूत्सवपूर्वकम् ॥ १५४ ॥
तो जीवयशा रोदं रोदं पत्यौ मृते चिरम् । जरासन्धनृपोपान्ते गता प्राहेति गद्गदम् ॥ १५५ ॥ वसुदेवसुताभ्यां ते जामाता दुर्दमोऽपि हि । गमितो यमगेहे तु मल्लयुद्धविधानतः ॥ १५६ ॥ ज्ञात्वा कंसवधोदन्तं जरासन्धो जगौ सुताम् । वत्स ! मा त्वं रुद्रस्तेऽरीन् रोदयिष्याम्यहं द्रुतम् ॥ १५७ ॥ जरासन्धस्ततो भूपं सोमाह स्वाङ्गरक्षकम् । प्रजिघायानुशिष्येति समुद्रविजयान्तिके ॥ १५८ ॥ समुद्र सोमको नत्वाssवष्टेति भूपतेः पुरः । रामकृष्णौ कुलाङ्गारौ जरासन्धोऽथ याचते ।। १५९ ॥
For Private and Personal Use Only
25252525255252525252525
||| ४८४ ॥

Page Navigation
1 ... 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581