Book Title: Shatrunjay Kalp
Author(s): Amrendrasagar, Mahabhadrasagar
Publisher: Jain Agam Mandir Samstha

View full book text
Previous | Next

Page 519
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir शत्रुञ्जय कल्पवृ० ॥४९२॥ SSSSSSSSSSESI त्वयोच्यं सर्वलोकानां पुर एव स्फुटाक्षरम् । मयाऽसावि सुतो गूढगर्भयाऽद्य शुभेऽहनि ॥ २४९ ।। जल्पन्तीति पतिप्रोक्तं लोकानां पुरतस्तदा । पपाल तं सुतं स्तन्य-पानदानात् प्रमोदिता ॥ २५० ॥ प्रद्युम्नाहां धरन् पुत्रः पोष्यमाणो दिने दिने । मातापित्रोर्ददौ मोदं वारिधेरिव चन्द्रमाः ॥ २५१ ॥ इतोऽकस्माद् हृतं पुत्रं विज्ञाय रुविमणी हृदि । दुःखिताऽभूद् भृश शश्वत् रुदन्ती करुणं-स्वरम् ॥ २५२ ॥ तदैत्य कृष्ण आचष्ट शोको नैव विधीयते । पूर्वाजिताधपुण्यानां वियोगो न हि जायते ॥ २५३ ।। * यतः-" यदुपात्तमन्यजन्मनि शुभमशुभं कर्मपरिणत्या । तच्छक्यमन्यथा नैव कत्तुं देवाऽसुरैरपि ॥२५४॥ * आरोहतुगिरिशिखरं समुद्रमल्लङ्घन्य यातु पातालम् । विधिलिखिताऽक्षरमालं फलति कपालं न भूपालम् ॥२५५॥ श्रुत्वैतद् रुक्मिणी पुत्र-वियोगसम्भवं तदा । दुःखं त्यक्त्वा सदा धर्म चकार जिनवरोदितम् ॥ २५६ ॥ इतः सीमन्धरोपान्ते प्रद्युम्नस्य गतं भवम् । निशम्य नारदोऽभ्येत्य कृष्णस्य सन्निधौ जगौ ॥ २५७ ॥ रुक्मिण्या प्राग्भवे ह्येक-मण्डं प्रलिप्य कुंकुमैः । दुःखिनी चटिकां चक्रे पोडशप्रहरावधि ॥ २५८ ॥ तेन पोडशवर्षान्ते रुक्मिण्या नन्दनोऽनघः । मिलिष्यत्यन्यथा नैव प्राक् कृतं कर्म जायते ॥२५९ ।। * यतः -" हसंतो हेलया कर्म ते कुर्वन्ति प्रमादिनः । जन्मान्तरशतैरेते शोचन्तेऽनुभवन्ति तत् ॥१॥” इतो निःशेषशास्त्रार्थ-विदुरं मदनोपमम् । प्रद्युम्नं वीक्ष्य रागान्धा-ऽभवत् खगप्रिया भृशम् ॥ २६ ॥ S2S2SSZESESSES2S2SSSS ५९२॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581