________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
Amma
शवजय
शवजय
कल्पवृक
॥४४४॥
ISSESISESSESSESESED
वसुदत्ताऽसुमान् मृत्वा श्रीभूतिश्च पुरोहितः । स लक्ष्मणोऽभवत् पुत्रोऽपरो दशरथस्य तु ॥१४४५॥ उक्तंच-' जो वि हु सो सिरिभूई वेगवइकएण सयंभूणं वहिओ । धम्मफलेणं देवो जाओ अह वरविमाणमि ॥ चइउं पइट्ठणयरे पुणब्वमू खेयराहियो जाओ । महिलाहेउं सोयं करिअ नियाणं च पव्वइओ ॥१४४७ ॥ काऊण तवं घोरं सर्णकुमारे सुरो समुप्पन्नो । चइओ सोमित्तिसुओ जाओ वि हु लक्षणो एसो ॥१४४८ ॥ सिरिकंतो य सयंभू कमेण जाओ पभासकुंदो सो । विज्जाहराण राया जाओ लंकाहिवो मरो' ॥ १४४९॥ गुणमत्यसुमान् मृत्वा भ्रान्त्वा भूरिषु योनिषु । भूत्वावेगवती स्वर्गे गत्वा सीताऽभवत्ततः ।।१४५०॥ धनदत्तादिभ्रात्रोर्यों जन्यचक्रोऽभवत् सुहृद् । सोऽस्मिन् भवे भवान् जातस्त्वं विभीषण ! साम्प्रतम् ।। १४५१॥ योऽभूद् वृद्धो वृषः पञ्च-नमस्कारस्मृतः मृतः । छत्रछायमहीशस्य नन्दनो वृषभध्वजः ॥ १४५२ ।। सोऽस्मिन् भवे दिवश्युत्वा कपिविद्याधराधिपः । सुग्रीवोऽजनि रामस्य लक्ष्मणस्याधुना सुहृत् ।। १४५३ ॥ यतः-" एए सब्वेवि पुरा आसि णिरंतरं सिणेहसंबद्धा । रामस्य तेण णेहं वहति णिययं च अणुकूला ॥" पूर्व वेगवतीष्टाऽभू-द्धाढं स्वयम्भूभूपतेः । येन तेनेह सीतेयं दशास्येन हृताऽधुना ॥१४५४ ॥ वेगावत्या भवे पूर्वे कलङ्कः साधवे ददे । अस्मिन्नतो भवे प्रापि कलङ्कः सीतया किल ॥ १४५५ ॥ यतः-“रागेण व दोसेण व जो दोसं संजयस्स भासेइ । सो हिंडइ संसारे दुक्खसहस्साई अणुहवंता ॥१॥
ST2SPSS2252SSTSLES2SSES
mimanamammmmmmmmmmmm
॥४४४
For Private and Personal Use Only