Book Title: Shatrunjay Kalp
Author(s): Amrendrasagar, Mahabhadrasagar
Publisher: Jain Agam Mandir Samstha

View full book text
Previous | Next

Page 490
________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org Acharya Shri Kailassagarsun Gyanmandie शत्रुजय कल्पवृ० ॥४६३॥ SPI2752525252525252522 * कर्तव्या देवपूजा शुभगुरुवचनं नित्यमाकर्णनीय, दान देयं सुपात्रे प्रतिदिनममलं शीलनीयं च शीलम् के तप्यं शुद्धं विशालं तप इह महती भावना भावनीया, श्राद्धानामेष धम्मों जिनपतिगदितः पूतनिर्वाणमार्गः ॥१६४०॥ श्रुत्वेति रामवचनं तदाऽङ्कुशलबौ नृपौ । वैराग्यवासितस्वान्तौ दीक्षां गृहीतुमासताम् ॥१६४१॥ ततः स्वं स्वं सुतं राज्ये न्यस्याङ्कुशलबौ नृपौ । दीक्षां दाशरथेः पार्श्व ललतुः शिवहेतवे ॥ १६४२ ।। सामाचारी गुरुप्रोक्तां कुर्वाणौ तु लवाकुशौ । पेठतु रिशास्त्राणि जिनोक्तानि कृतादरम् ॥ १६४३ ॥ क्रमादवधिविज्ञानं सम्प्राप्यचाङ्कुशलवौ । भूरीन् भव्याङ्गिनो धर्मे बोधयतः स्म सन्ततम् ॥ १६४४ ॥ अन्येयू राघवो ज्ञानी विहरन् मेदिनीतले । साधुकोटित्रयीयुक्तः सिद्धाद्रौ समुपागमत् ॥ १६४५ ॥ तत्र राममुनिः शत्र-ञ्जयतीर्थनतेः फलम् । साधुभ्यः कथयामास सदेति मुक्तिहेतवे ॥ १६४६॥ . प्राणिभियं समारूढे-लोकाग्रमतिदुर्लभम् । प्राप्यते स च सिद्धाद्रि-र्जयतात् सुचिरं भुवि ॥ १६४७ ।। बहुपापा अपि प्राण-भाजः शत्रञ्जयाचले । तीनं तपो वितन्वानाः शिवं यास्यन्ति यान्ति च ॥१६४८ ॥ * मुक्तेषु तीर्थनाथेषु गते ज्ञाने च केवले । लोकानां तारकः सिद्ध-शैलोऽयं कीर्तितो भवेत् ॥ १६४९ ॥ तीर्थे शत्रुञ्जये ध्यायन् जिनं प्रपूजयन् भवी । अचिरेणैव कालेन लभते शिवसम्पदम् ॥१६५० ॥ इत्यादि तीर्थमाहात्म्यं शृण्वन्तः सन्ततं मुदा । कोटित्रयमिता वाचं-यमाः प्रापुः विदंवराम् ॥१६५१ ॥ ESESTSTESSZSZESTSZS ॥४६३॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581