________________
Shri Mahavir Jain Aradhana Kendra
www.kobaith.org
Acharya Shri Kailassagarsun Gyanmandie
शत्रुजय कल्पवृ०
॥४६३॥
SPI2752525252525252522
* कर्तव्या देवपूजा शुभगुरुवचनं नित्यमाकर्णनीय, दान देयं सुपात्रे प्रतिदिनममलं शीलनीयं च शीलम् के तप्यं शुद्धं विशालं तप इह महती भावना भावनीया, श्राद्धानामेष धम्मों जिनपतिगदितः पूतनिर्वाणमार्गः ॥१६४०॥ श्रुत्वेति रामवचनं तदाऽङ्कुशलबौ नृपौ । वैराग्यवासितस्वान्तौ दीक्षां गृहीतुमासताम् ॥१६४१॥ ततः स्वं स्वं सुतं राज्ये न्यस्याङ्कुशलबौ नृपौ । दीक्षां दाशरथेः पार्श्व ललतुः शिवहेतवे ॥ १६४२ ।। सामाचारी गुरुप्रोक्तां कुर्वाणौ तु लवाकुशौ । पेठतु रिशास्त्राणि जिनोक्तानि कृतादरम् ॥ १६४३ ॥ क्रमादवधिविज्ञानं सम्प्राप्यचाङ्कुशलवौ । भूरीन् भव्याङ्गिनो धर्मे बोधयतः स्म सन्ततम् ॥ १६४४ ॥ अन्येयू राघवो ज्ञानी विहरन् मेदिनीतले । साधुकोटित्रयीयुक्तः सिद्धाद्रौ समुपागमत् ॥ १६४५ ॥ तत्र राममुनिः शत्र-ञ्जयतीर्थनतेः फलम् । साधुभ्यः कथयामास सदेति मुक्तिहेतवे ॥ १६४६॥ . प्राणिभियं समारूढे-लोकाग्रमतिदुर्लभम् । प्राप्यते स च सिद्धाद्रि-र्जयतात् सुचिरं भुवि ॥ १६४७ ।। बहुपापा अपि प्राण-भाजः शत्रञ्जयाचले । तीनं तपो वितन्वानाः शिवं यास्यन्ति यान्ति च ॥१६४८ ॥ * मुक्तेषु तीर्थनाथेषु गते ज्ञाने च केवले । लोकानां तारकः सिद्ध-शैलोऽयं कीर्तितो भवेत् ॥ १६४९ ॥ तीर्थे शत्रुञ्जये ध्यायन् जिनं प्रपूजयन् भवी । अचिरेणैव कालेन लभते शिवसम्पदम् ॥१६५० ॥ इत्यादि तीर्थमाहात्म्यं शृण्वन्तः सन्ततं मुदा । कोटित्रयमिता वाचं-यमाः प्रापुः विदंवराम् ॥१६५१ ॥
ESESTSTESSZSZESTSZS
॥४६३॥
For Private and Personal Use Only