Book Title: Sharirik Mimansa Bhashye Part 02
Author(s): A V Narsimhacharya
Publisher: A V Narsimhacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. २.] तदोकोधिकरणम् .
४३९ ___ -..(सिद्धान्तः) . ___ एवं प्राप्ते प्रचक्ष्महे-शताधिकया-इति । विद्वान् शताधिकया मूर्धन्ययैव नाड्योकामतिानचास्याः विदुषो दुर्विवेचत्वम् विद्वान् हिपरमपुरुषाराधनभूतात्यर्थप्रियविद्यासामर्थ्याद्विद्याशेषभूततयाऽऽत्मनोऽत्य - थप्रियगत्य नुस्मरणयोगाच्च प्रसन्नेन हार्देन परमपुरुषेणानुगृहीतो भवति ततश्च तदोकः- तस्य-जीवस्य स्थानं हृदयम्, अग्रज्वलनं भवति अग्रे ज्वलनं प्रकाशनं यस्य, तदिदमग्रज्वलनम्। परमपुरुषप्रसादात्मकाशितद्वारो विद्वान् तां नाडी विजानातीति तया विदुषो गतिरुपपद्यते ॥ १६ ॥
इति श्रीशारीरकमीमांसाभाष्ये तदोकोधिकरणम् ॥ ८ ॥
वेदान्तसारे-तदोकोऽग्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यात्तच्छेषगत्यनुस्मृतियोगाच्च हार्दानुगृहीतश्शताधिकया।हार्दपरमपुरुषाराधनरूपविद्यासामर्थ्यात् , तदङ्गगतिचिन्तनेन च प्रीतपरमपुरुषानुगृहीतः,तदनुप्रहतः प्रकाशिततद्वारो जीवः शताधिकया मूर्धन्यनाडया गच्छति तदनुग्रहादेव जीवस्थानमप्रे प्रकाशवद्भवति । हार्दः-परमात्मा परमपुरुषः; १"तस्याश्शिखाया मध्ये परमात्मा व्यवस्थितः" २"सर्वस्य चाहं हृदि सनिविष्टः" इति हि श्रुतिस्मृती॥१६॥
इति वेदान्तसारे तदोकोधिकरणम् ॥ ८ ॥
वेदान्तदीपे-तदोकोऽयज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यात्तच्छेषगत्यनुस्मृतियोगाच हार्दानुगृहीतश्शताधिकया ॥ ३ "शतं चैकाच हृदयस्य नाडयस्तासांमूर्धानमभिनिस्सृतैका|तयोर्ध्वमायन्नमृतत्वमेति विश्वङन्या उत्क्रमणे भवन्ति" इति शताधिकया मूर्धन्यया नाडया विदुषो गमनमिति नियमस्सम्भवति, नेति संशयः । नाडीनामतिसूक्ष्मत्वेन दुर्विवेचत्वाभियमो न सम्भवतीति यादृच्छिकीं तया गतिमनुवदतीदं वचनमिति पूर्वः पक्षः रा. दान्तस्तु-परमपुरुषाराधनभूतया विद्यया तदङ्गभूतगतिचिन्तनेन च प्रीतेन
१. ते. ना. ११-अनु ॥-२. गी. १५-१५॥-३. कठ. २.६.१६॥
For Private And Personal Use Only

Page Navigation
1 ... 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595