Book Title: Sharirik Mimansa Bhashye Part 02
Author(s): A V Narsimhacharya
Publisher: A V Narsimhacharya

View full book text
Previous | Next

Page 594
________________ Shri Mahavir Jain Aradhana Kendra पा. ४.] www.kobatirth.org जगद्व्यापारवर्जाधिकरणम्. Acharya Shri Kailassagarsuri Gyanmandir पश्यन्तो विश्वमेतत् त्रिगुणगुणनिकायन्त्रितस्वान्तनिघ्नं नाथे नस्साक्षिभूते न वयमिह मुधा कुर्महे नर्मलीलाम् ॥ ४१ विश्वं द्रव्यादिभेदाद्विशदमभिहितं तत्त्वमुक्ताकलापे व्यूढं शाररीकस्य त्विह दृढघटितं रूपमापादचूडम् । तस्मादस्मच्छ्रुताब्धेरमृतमिव समुद्रान्तमश्रान्तबद्धश्रद्धैरन्योन्यहस्तमदमिदमुभयं धार्यमाचार्यवद्भिः || इत्थं शारीरको पथि समुपनतास्त्रग्धराश्श्रद्दधानं पारे मायापयोधेः प्रहितमभिमुखैः सूरिभिश्शुद्धभावैः । ब्रह्मालङ्कारकल्पैर्बहुभिरुपनिषत्सूत्रतात्पर्यशिल्पैदेवात्वाय दिव्याप्सरस इव परिष्कृत्य सम्भावयन्ति || ४३ प्रज्ञाधम्मिल्लमल्लीपरिमलमिलितमाज्ञसेवासमुद्य च्छुद्धालोको ज्ज्वलम्मां श्रुतिपरिषदुपस्कार सौभाग्यवद्भिः । पद्यैरेतैस्स्वयैः प्रणवमहिमवत्पाञ्चजन्यक्रमेण १०९ स्वाध्यातं रङ्गनाथः स्वयमिति मुखरीकृत्य सम्मोदते स्म ॥ ४४ पाराशर्यः प्रभूतादुपनिषदमृतोदन्वतस्सारभूतं निर्मथ्यादत्त सूत्रैरवितथनिगमाचार्यनामा मुनीन्द्रः | इति श्रीकवितार्किक सिंहस्य सर्वतन्त्र स्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु अधिकरणसारावल्यां चतुर्थस्याध्यायस्य चतुर्थः पादः ॥ ४ ॥ श्रीमते निगमान्तमहागुरवे नमः ॥ For Private And Personal Use Only ४२ यत्तन्निष्कृष्टमित्थं यतिपतिहृदयारूढमा रूढतार्क्ष्यस्तद्वक्तां वाजिवक्रः सह मम गुरुभिर्वादिहंसाम्बुवाहैः ॥ ४५

Loading...

Page Navigation
1 ... 592 593 594 595