Book Title: Sharirik Mimansa Bhashye Part 02
Author(s): A V Narsimhacharya
Publisher: A V Narsimhacharya

View full book text
Previous | Next

Page 571
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (अथ चतुर्थस्याध्यायस्य प्रथमः पादः). उपोद्धातः॥ इत्युत्पत्तिक्रमेण प्रथममभिहितो मुक्त्युपायस्सहानेस्तत्साध्यं सूत्रकारः फलमथ विदुषः पर्वभेदैर्व्यनक्ति । स्थूले देहेऽस्य सिद्धयेयेदिह वदति तत् पादयुग्मेन पूर्व निष्क्रान्तस्याथ यत्स्यात् परिगणयति तत् पादयुग्मान्तरेण ॥१ सूक्ता मागेव विद्या किमिति पुनरिमां वक्ति यद्यस्ति शेष ब्रूतामेतच्च पूर्व नहि तदिह फले संघटतेतिचेन्न । मुक्तैरन्यैरसिद्धि प्रकृततदविनाभावमासन्नसिद्धिं मुक्तावस्थासमं च स्थिरभजनरसं व्यतमत्रानुबन्धः॥ व आवृत्यधिकरणम् ॥१॥ शुद्धैरुत्कृष्टधर्मेस्सदनपचरणे ब्रह्मविद्या भवित्रीत्युक्तं पूर्वाधिकारे विमृशति तु परं तत्स्वरूपं यथावत् । प्रत्यक्षं वा स्मृतिर्वा सकृदिदमसकद्वेति नोक्तं पुरस्ताद्यावजीवानुवृत्तिप्रभृति च तदिहापौनरुत्यं मुबोधम् ।। ज्ञानं मुक्तरुपायः श्रुतिभिरभिहितं तस्य सङ्ख्या त्वनुक्ता सौकर्य स्यात् सकृत्त्वे स्वत इह च भवेच्चारितार्थ्य विधीनाम् । सम्यक्त्वात्तद्धवत्वं न पुनरनुगमात् प्रोक्तमित्यप्यसारं सामान्योक्तविशेषे सति पशुनयतस्स्तत्र विश्रान्तिसिद्धेः॥ ४ किंचाग्नेय्यादिनीत्या विदिरिह वदति ध्यानशब्दार्थमेव ध्याने चोपासनोक्तिः परभजनतया वक्ति सेवात्मकत्वम् । ऐकायें विद्युपास्योयतिकरिततया श्रूयते च प्रयोगः कार्ये हेतौ च भक्तेः कचिदुपचरितो भक्तिभेदत्ववादः॥ ५ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595