Book Title: Sharirik Mimansa Bhashye Part 02
Author(s): A V Narsimhacharya
Publisher: A V Narsimhacharya

View full book text
Previous | Next

Page 580
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पा.. २. ] आमृत्युपक्रमधिकरणम् . प्राणस्याम्भोमयत्वात् प्रकृतिविकृतितासम्भवात्तल्लयोऽस्तु । मैवं तत्तन्मयत्वश्रुतिरभिमनुते तत्तदाप्यायनं तैः प्राग्वत् संश्लेषमानं तत इह हि मनः प्राण इत्यामनन्ति ॥ 1 ( अथाध्यक्षाधिकरणम् ॥ ३ ॥ प्राणस्सैकादशाक्षस्तदनु निविशते तेजसीत्थं श्रुतत्वान्मध्येऽन्यप्राप्तिप्तौ श्रुतिहतिरिति चेन्नात्मयोगस्य चोक्तः । प्राणस्य स्वाप्तजीवे मिलति निजतनोरुद्धृतैर्भूतसूक्ष्मैस्तेजःप्राप्तिश्च गङ्गानिपतितयमुनासागरप्राप्तिवत् स्यात् ॥ ८ अथ भूताधिकरणम् ॥ ४॥ Acharya Shri Kailassagarsuri Gyanmandir ९५ तेजस्येवास्तु युक्तः श्रिततनुभृदनस्तेजसीत्याद्यबाधाच्छत्रिन्यायोऽपि नास्मिन्निति यदि न तथान्यत्र भूतान्तरोक्तेः । विश्वारम्भाय देवस्त्रिवृतमकृत च प्रागिमं भूतवर्ग प्राचुर्यात्तत्तदेकव्यवहृतिरिति चासूत्रयत्पूर्वमेव || अथासृत्युपक्रमाधिकरणम् ॥ ५ ॥ For Private And Personal Use Only ada ब्रह्मविन्दत्यमृत इह भवत्यागमाद्ब्रह्मनिष्ठो नोत्क्रान्तिस्तस्य युक्तेत्यसदुपनिषदो ह्यस्य गत्याद्यशन्ति । नान्यप्राप्त्यर्थमेतत् सगुणसमधिके कुत्रचिन्मानानेस्तस्मादत्वामृतत्वप्रभृतिवचनतस्तादृशी तद्दशोक्ता || निश्शेषं भोगतौ गलति परविदः कर्मणि प्रायणेऽथो गत्यर्थ सूक्ष्मदेहानुगतिरणुतया निश्चितस्याफला स्यात् । मार्गे संवादवादस्तदुचितवपुषा त्वस्त्वितीवानुयोगे कृत्स्नाविद्यानिवृत्तिः परपदगमनापेक्षिणीत्यादि वाच्यम् ॥ ११ कल्पादौ भूतसूक्ष्मप्रभृतिभिरुदितं वर्ष्म कल्पान्तनाश्यं प्रत्येकं प्राणिभेदे नियतमनियतस्थूलदेहानुयायि । १०

Loading...

Page Navigation
1 ... 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595