Book Title: Sharirik Mimansa Bhashye Part 02
Author(s): A V Narsimhacharya
Publisher: A V Narsimhacharya

View full book text
Previous | Next

Page 586
________________ Shri Mahavir Jain Aradhana Kendra पा. ३.] www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कार्याधिकरणम्. १५ ब्रह्मोपास्तेश्व लिङ्गं गतिरियमनघा सूत्रिता पूर्वमेव ॥ प्रत्यापत्तिप्रकारः प्रतिनियतिमती कर्मयोगादिनिष्ठा विद्याभेदाधिकारः परभजनबलान्मुक्तिविघ्नोपशान्तिः । अन्त्यावस्थाव्यवस्था पृथगयनगतौ विश्रमाप्तिर्विभक्ता साक्षान्मुक्तिः क्रमाद्वेत्यखिलमगतिकैरप्रणोद्यं परैश्च ॥ पन्थानं देवयानं तमिममधिगतः पश्चिमे देहपाते तवस्तोमांस्त मोन्तानतिपतति तरत्यापगान्तत्र दिव्याय । दिव्यन्देहादि लब्ध्वा जनिलयरहितं याति विष्णोः पदन्तत् पर्यारोहणान्तां भजति बहुमतिं ब्रह्मसंवादधन्यः ॥ संघाते नित्यता न क्वचिदपि न पृथिव्यादिभावस्तथात्वे पर्यङ्कायैर्न साख्यं किमपि भगवतः पूर्णनिस्सीमशक्तेः । व्याप्तप्राप्तयर्थमूर्ध्वं गतिरपि विफलेत्यादिकान् हैतुकानां क्षोदिष्ठक्षी जल्पाश् श्रुतिरुपशमये दद्भतार्था स्वतन्त्रा || भावोऽभावश्च यत्रानुपधि समुदितौ तत्र भावी विरोधः प्रज्ञातव्याप्तिरोधेऽप्यधिकनिजवलान्मानतस्स्वार्थसिद्धिः । दृष्टं सर्वेष्टमेन यदि नहि भवेन्मानमद्ध्यक्षतोऽन्यव बाधोsयक्षे मिथो वा वटदलशयनाद्यद्भुतं चैवमूह्यम् ॥ १७ एकत्वं ब्रह्मविद्यापरिषदि सुपथोऽधीयमानस्य तस्मिFarry स्यादेव लोकश्रुतिरपि वरुणाद्यन्वयो विद्युतोऽधि । नेता मानवान्ताः परपदगमने तद्विदां सोऽयमध्वा तुर्याद्ध्यायस्य पादे सृतिरधिकरणैरित्थमुक्ता तृतीये ॥ १६ इति कवितार्किक सिंहस्य सर्वतन्त्र स्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु अधिकरणसारावल्यां चतुर्थस्याध्यायस्य तृतीयः पादः ॥ ३ ॥ १. अद्भतार्थस्वतन्त्रा पा ॥ For Private And Personal Use Only १०१ १३ १४ १८

Loading...

Page Navigation
1 ... 584 585 586 587 588 589 590 591 592 593 594 595