Book Title: Sharirik Mimansa Bhashye Part 02
Author(s): A V Narsimhacharya
Publisher: A V Narsimhacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(अथ चतुर्थस्याध्यायस्य चतुर्थः पादः ॥)----
उपोद्धातः॥ उक्तं पादैरघानामिति पृथुवपुषस्सूक्ष्ममूर्तेश्च हानं निर्द्धतोपाधिराशेर्निरुधिकमहानन्दमन्त्येन वक्ति । खाविर्भावोऽत्र चिन्त्यस्त्रिभिरधिकरणैश्छन्दवृत्तिस्त्रिभिश्चेत्येवं द्वे पेटिके स्तस्वत उभयमिदं नोपधेरीशनिघ्नम् ॥ १
सम्पद्याविर्भावाधिकरणम् ॥ १॥ अश्रान्तस्वप्रकाशं यदिदमहमिति प्रत्यगात्मस्वरूपं तस्याविर्भावसिद्धौ न तु किमपि फलं स्यात् सुषुप्ताविशेषात् । तस्मान्मुक्तस्वमन्यद्भजति वपुरसौ देववपशब्दा. न्मैवं स्वेनेति शब्दो ह्यफल इह भवेद्रूपवाचार्थसिद्धेः॥ २ नित्यस्वात्मस्वरूपस्थितिरियमभिनिष्पत्तिरित्यूचिवांसस्तन्मात्रं स्यान्न विद्याफलमिति न विदुनित्यसिद्धं त्वसाध्यम् । सिद्धं साध्यानुवेधाद्भवति फलमतस्सात्वविद्याविभङ्गो यद्वा सिद्धस्य वित्तिस्तदिह न वितथं मुक्त इत्यादि सूत्रम् ॥ ३ खाकारान्नित्यभातादधिकसुखतया भाति जीवस्तदानीं सिद्धाविर्भावमात्रेऽप्यनुविदुरभिनिष्पत्तिवाचः प्रयोगम् । संकोचात्यन्तहानिर्धिय इयमभिनिष्पत्तिरागन्तुरुक्ता निष्पत्यूहस्वरूपोपधिकमपि तदा स्वेनशब्दः प्रवक्ति ॥ प्रायस्वस्मिन् स्वदेहिन्यनघगुणनिधौ तद्विभूतिद्वये वा दृष्टं यत्स्यात् समाधौ भवति पृषतवत्तद्धि मुक्तानुभूतेः । कृत्स्नं तच्छर्करोघव्यतिकरितसुधासिंधुवत् स्वादुभूतं तस्मात् स्वात्मप्रकाशे न फलमिति वदन् कूपकूर्मो घृणाईः ॥ ५ मल्ली शुद्धं प्रसूनं जनयति समये रञ्जकोपाधिमुक्ते तद्वन्नाथानुकम्पा फलमुपशमितावग्रह सरितुल्यम् ।
For Private And Personal Use Only

Page Navigation
1 ... 585 586 587 588 589 590 591 592 593 594 595