Book Title: Sharirik Mimansa Bhashye Part 02
Author(s): A V Narsimhacharya
Publisher: A V Narsimhacharya

View full book text
Previous | Next

Page 579
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अधिकरणसारावल्याम् [म.४. विद्यारम्भावसानावधि यदपि परध्यातुरर्थ्य तदुक्तं प्रारब्धस्यावसाने वपुरिह जहतो गत्युपक्रान्तिमाह ॥ १ वर्यो वैराग्यपादे तनुकरणगणक्षोभ ईक्तथापि ब्रह्मज्ञस्यापि काले भवति मृतिरिति ज्ञप्तयेऽत्रानुबन्धः । तस्योत्क्रान्तौ विशेष कथयितुमुचिता चात्र साधारणोक्तिमध्ये विद्याफलानाम्मरणमपि वदंस्तत्प्रियं चिन्त्यमाह ॥ २ वृत्तिर्वागादिकं वा कचन भजतु सम्पत्तिमन्यक्रमा वा श्रुत्यैवोक्तकमां वा नहि फलमिह तच्चिन्तनस्येति चेन्न । सम्पत्त्याम्नानमीहक्क्रमनियतियुतं युज्यते नापार्थ तस्मात्तचिन्तनं काप्युपकुरुत इति स्थाप्यते तद्यथार्हम् ॥ ३ जीवं ये नित्यमुक्तं निजगदुरथवा जीवतो मुक्तिमाहुस्तत्तजल्पोपजापप्रचलितनिगमग्रामसंक्षोभशान्त्यै । उक्त्वा प्रारब्धकार्य विदुषि च फलवत् प्रायणं चात्र तुल्यं नाडीभेदप्रवेशप्रभृति समधिकं वक्ष्यति ब्रह्मगत्यै ॥ आयुस्सीमामनिष्टौरह बहुभिरसावात्मनः प्रेक्ष्य योगी यत्कुर्याद्यच्च पुत्रप्रभृतिषु न हि तत् तळमनेत्यनुक्तिः । गीतादिष्वन्त्यकाले यदगणि तदपि प्राच्ययोगप्रकारे तत्तत्माप्यानुरूपे नियतमिति यथापूर्वधीरत्र भाव्या ॥ ५ __- (अथ वागधिकरणम् ॥ १ ॥).-..कर्मज्ञानाक्षवर्गो मनसि न विलयं यात्यतत्सम्भवत्वात्तद्वत्तेस्तादधीन्यात्तदुपरतिमिह प्राह सम्पत्तिशब्दः। इत्येतन्नोपपन्नं तदुभयविलये चोद्यनिस्तारसाम्यासम्पत्तिः श्लेषमानं करणविषयवाक्छब्दमुख्यत्वसिद्ध्यै ॥ ६ ___- अथ मनोधिकरणम् ॥ २॥...अबस्योक्तं विकारो मन इति मनसः प्राणसम्पत्तिवाक्ये For Private And Personal Use Only

Loading...

Page Navigation
1 ... 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595