Book Title: Sharirik Mimansa Bhashye Part 02
Author(s): A V Narsimhacharya
Publisher: A V Narsimhacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[म.४.
अधिकरणसारावल्याम् कारागारोपरुद्धे निगलयुगलतस्सार्वभौमस्य भृत्ये हैमं कार्णायसं च प्रसदनसमये भञ्जनीयं सहैव ॥ ३४ काम्यनेच्छेद्विरक्तो यदि किल कुरुते रागयोगात् फलेत्तत् नाधीपूर्वे च काम्यं किमपि न च दिशेद्वन्धमज्ञातधर्मः । विद्यार्लिप्यतेऽतः किमितरदिति चेनाधिकैस्सान्तरायैरन्यार्थैर्मोहजैः क्वाप्यनुतपनवतो बन्धुजैश्वास्त्वलेपः॥ ३५
... (अथानारब्धकार्याधिकरणम् ॥ ९॥)... नश्यत्वारब्धकार्य परविदि दुरितं नह्यधीतो विशेषस्सर्वे पाप्मान इत्यप्यभिहितमिति चेन्नोपलम्भादिबाधात् । सद्विद्या तस्य तावचिरमिति च वदत्यस्मरंश्चागमज्ञा जीवन्मुक्त्यादिशब्दोऽप्युपचरणपरो मोहितास्तेन मन्दाः ॥ ३६ रोगाद्यारम्भकाणां प्रशमनविधयस्सन्ति दानार्चनाद्याः प्रत्येतुस्वावताराद्यपि विभुरपुनर्जन्मतामप्यगायत् । तस्मादारब्धकार्ये फलनियतिवचो दुर्घटं भाति मैवं प्रायश्चित्तोज्झितानां ननु फलनियतिस्सूत्रकारावभीष्टा ॥ ३७
-- (अथामिहोत्राद्यधिकरणम् ॥ १० ॥)--- श्लेषश्चेदस्य पुण्यैस्स तु भवति तदा बन्ध इत्यभ्युपेत्यं यद्यश्लेषो भवेत्तैः परविदि विफला पुण्यनिष्ठा परस्तात् । तस्माद्धर्मोऽप्यधर्मक्रमत इह परित्याज्य एवेत्ययुक्तं न स्याद्वन्धाय विद्याङ्करमुपचिनुते ह्यग्निहोत्रादिधर्मः॥ ३८ सर्वापेक्षेत्यवोचत्रनु परभजने कर्मणामङ्गभावं भूयो वक्त्यग्निहोलेत्यपि तदिति मुधा ह्येकमोतिचेन्न । विद्याया नैरपेक्ष्यात्तदपरिकरता शङ्किता प्रागपास्ता श्लेषाभावप्रसक्ता त्विह पुनरिति तन्नीतिवैषम्यसिद्धेः॥ ३९
For Private And Personal Use Only

Page Navigation
1 ... 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595