Book Title: Sharirik Mimansa Bhashye Part 02
Author(s): A V Narsimhacharya
Publisher: A V Narsimhacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
3
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अधिकरणसारावल्याम्
धर्मो वर्णादियोग्यः कलुषशमनतस्सच्ववृद्धयोपकारी भक्तेस्तद्वत् प्रपत्तिस्त्वगतिकसमयेष्वन्तरायापहन्त्री | सानुक्रोशे हि शक्ते शरणवरणतस्सर्वसाद्धयं सुसाधमोक्षाकाङ्क्षी प्रपद्ये शरणमहमिति कापि मन्त्रे श्रुतं च ॥ १२ अथात्मत्वोपासनाधिकरणम् || ४ || )
For Private And Personal Use Only
[अ० ४
जीवादत्यन्तभिन्नस्स विभुरभिदधे लक्षणैस्साधनान्तैमुक्त्यर्थोपासनेऽस्मिन्मुषिततमसि न ब्रह्मदृष्ट्यादियुक्तिः । तत्वज्ञे वीतरागे तदिह न घटते सोऽहमस्मीत्युपास्तिस्तन्न स्वात्मान्तरात्मन्यहमिति वचसोऽप्यत्र मुख्यप्रवृत्तेः ॥ १३ वविन्द्रादेरुपस्तौ प्रकृतिशबलितस्वान्वितेक्षा पुरोक्ता शुद्धस्वात्मा च चिन्त्यः कचिदिह तु विभुस्तादृशा स्वेन युक्तः । व्यक्तिर्जीवेशभेदे व्यधिकरणपदैर्भावने स्यात्तथापि ब्रह्मायत्तस्वरूपममितिसुदृढता सिद्धयेऽग्रहोक्तिः || ऐक्योपास्तावहं त्वं त्वमहमिति मतिर्निर्विशेषे कथं स्यात् भेदाभेदाभिलापः करकमणिकतद्वयोमनीत्या न मुख्यः । मत्तुल्यस्त्वं त्वयाऽहं सम इति वदतां नोपचारोऽपि युक्तस्तस्मात् सर्वान्तरात्मन्ययमहमिति धीराकृतिन्यायसिद्धा ।। १५ अद्वैतं द्वैतानौ न भवति सुवचं तत्प्रतिद्वन्द्विकत्वाद् द्वैतं चाद्वैतगर्भ द्वितयमपि हि तत्स्वस्वरूपादभिन्नम् । द्वैताद्वैतं च तादृक्तदुभयनियमानुज्झनादेव सिद्धयेत् सर्व स्थाने स्थितं स्यात् प्रमितिपरवतानेतरेषान्तु किंचित् ।। १६ नन्वद्वैते निषेध्यो गगनकुसुमवान्तिसिद्धोऽस्तु भेदो मैवं सत्यादभिन्नः स खलु न यदि तान्तिसिद्धत्वसिद्धिः । भिन्नत्वं चास्य तस्माद्यदि भवति मृषा विद्धि दत्तोत्तरन्तत्
१४

Page Navigation
1 ... 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595