Book Title: Sharirik Mimansa Bhashye Part 02
Author(s): A V Narsimhacharya
Publisher: A V Narsimhacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आदित्यादिमत्यधिकरणम्. सत्यं चेत् सत्यभेदोपगतिरिति मुधा दूरतो धावनं वः॥ १७
-- (अथ प्रतीकाधिकरणम् ॥ ३ ॥)---- नामादिब्रह्मदृष्टावपि तदहमिति प्रत्ययः पूर्ववत् स्यात् ब्रह्मध्यानत्वसाम्यादिति यदि न न खल्वन्तरात्मा प्रतीकः । न ब्रह्मण्यन्यदृष्टिः कथमपि घटते तस्य सर्वाधिकत्वादन्यस्मिन् ब्रह्मदृष्टौ परमिह नियतैर्लक्षणैस्तद्रहोऽर्थ्यः॥ १८ आत्मन्यब्रह्मभूते भवतु फलवती कुत्रचिह्मदृष्टिनैषा वस्तुव्यवस्थां शिथिलयति नरे वैनतेयत्वधीवत् । एतावन्मात्रमोहादिदमहमिति तु स्थापयन् क्षिप्रमृच्छेदिन्द्रत्वारोपदोद्धतनहुषमहाभोगिसंस्थामवस्थाम् ॥ १ ___ अथादित्यादिमत्यधिकरणम् ॥ ४ ॥--- तादादेवतानां फलकरणतया कर्मणश्वोदितत्वादादित्यादौ निकृष्टात्मनि भवतु समुत्कृष्टकर्माङ्गदृष्टिः। मैवं कर्म प्रधानं विहितमपि यतस्तत्समाराधनन्तत् तत्पीता देवतैव प्रदिशति फलमित्यर्थतस्सा प्रधानम् ॥ २० अन्यस्मिन्नन्यदृष्टेविधिरिह घटतामन्यथाख्यातिपक्षे याथात्म्यं सर्वबोधानुगतमिति मते युज्यते नान्यदृष्टिः । तमात्राधे हि न स्याद्विमतिरविमता भ्रान्तिनीतिः परस्मिन् तादृग्भेदाग्रहोपप्लुतमतियुगलस्थापनायां नियोगात् ॥ २१ दृष्टव्यापह्नवे न भ्रमदनुघटिता दृष्टिरद्वैतमोहस्स्यादुत्कृष्टापराधस्तत इह घटिता तादृशत्वस्य दृष्टिः । तादृग्दृष्टौ न दोषस्तत इह कतिचित्तार्क्ष्यदृष्टयादिनीत्या देधान्यनान्यदृष्टिर्न किमनधिगता व्यक्तितो जातितश्च ॥ २२ मुख्य प्रस्मैकमेवेत्यवहितमनसां ब्रह्मदृष्टिः कयं स्या
For Private And Personal Use Only

Page Navigation
1 ... 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595