Book Title: Sharirik Mimansa Bhashye Part 02
Author(s): A V Narsimhacharya
Publisher: A V Narsimhacharya

View full book text
Previous | Next

Page 569
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir A अधिकरणसारावल्याम् बाल्यं शल्यादिगुप्तिलवदभिहतैः कर्मभिर्नान्यविधा तद्वन्मुक्त्यर्थविद्या स्वजनकसुकृतरित्युवाचान पादे ॥ ३३ वाक्यार्थज्ञानमात्र कतिपन कुदृशो मुक्त्युपायं गृणन्ति ज्ञानं कर्मेति युग्मं करणमिति समुच्चित्य मन्यन्त एके । कर्मप्राधान्यमन्ये निजगदुरपरे मुक्तिमिच्छन्त्यसाध्यां सर्वे तेऽप्यत्र कर्माङ्गकमजनविधिस्थापनोक्त्या निरस्ताः ॥ ३४ यहःखं वर्तते तत्क्षणभिदुरतया न स्वयत्नोपरोध्यं नातीतार्थ च यत्रो न च सुपरिहरं भाविहेतौ समग्रे । दुःखात्यन्तोपरोधे करणविधिरतो व्यर्थ इत्यर्धरम्य प्रायश्चित्त्या कृतानां परमकरणतो दुःखसामग्रयपोहात् ॥ ३५ राजद्विष्टादि सर्पायपि परिहरसि च्छत्रपूर्व बिभर्षि प्रायश्चित्ताप्रवृत्तौ फलति दुरितमित्येवमीहामिहेच्छ । उत्प्रेक्षारूढभाव्यापजयशमनतः स्वोक्तिसाफल्यमिच्छन् पश्यंश्चाबालतिर्यग्भयचकितगतिं जोषमित्थं जुषस्व ॥ ३६ साध्यं वा साधनं वा स्वविहतविपथैदुनिरूपं वदन्तस्तद्वादे किं प्रवृत्ताः किमिति च विदधत्यन्वहं भोजनादीन् । मुक्तेनित्यत्वसिद्ध्या भजनमफलमित्यप्यसत् प्रागसिद्धेः साङ्ख्यास्त्वनानुयोज्यास्सकरणदशया नित्यमुक्तिं गृणन्तः।। ३७ मोक्षाभावे मुधा स्यात् सपरिकरमिदं साधनं चिन्त्यमानं मुक्तिश्चेद्धान्तिसिद्धा भ्रम इह भविता यावदात्मस्वरूपम् । क्षेत्रमं नित्यमुक्तं कथयितुरफलः साधनाध्याय इत्थं प्रध्वंसात्मा हि मुक्तिनयविदभिमता सा तु भावात्मिका ना! सन्तत्यात्मा कपालप्रभृतिबहुविधावस्थयान्यन नाशो धीसङ्कोचपणाशो विकसनमतथाभूतमात्रागमात् स्यात् । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595