Book Title: Sharirik Mimansa Bhashye Part 02
Author(s): A V Narsimhacharya
Publisher: A V Narsimhacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अधिकरणसारावल्याम्
[अ. ३. व्यावर्त्यानन्त्यतस्तद्वयुदसनमपि हि स्यादनन्तन्ततस्तचिन्ता किंचिज्ज्ञसाद्धया जलधितरणवन्नोपदिश्येत मैवम् । तत्तत्सामान्यधर्मानुगमकवलिताशेषभेदोपदेशे तादृक्चिन्तोपपत्तेरनवममिति वा गृह्यतां संगृहीतिः॥ ४०
अथान्तरत्वाधिकरणम् ॥ १५ ॥ --- सूत्रस्वारस्यलाभात् प्रथममसुभृतः पूर्वपक्षे निवेशः सिद्धान्ते ब्रह्मणश्चेत्यधिकरणगतिस्तोकशङ्कापनुत्त्यै । साक्षाब्रह्मेति वाक्यद्वयमवमृशतामन्यशकैव न स्यादित्यालोच्याथ भाष्ये परविषयतया पूर्वपक्षोऽप्युपात्तः॥ ४१ यत् साक्षादित्यमुष्मिज्ञ श्रुतिशिरसि परं ब्रह्म वेद्यं यदेवेत्येतस्मिंश्वास्त्वथापि प्रतिवचनभिदा तत्र रूपं भिनत्ति । विद्याभिस्रष्ट्रभेदोऽप्ययमिति यदि नानूद्य भूयोऽनुयोगात् पश्चादुक्तश्च दोषात्यय इह न मिदा सौति साधारणत्वात् ॥ ४२ सद्विद्यायां यथा हि प्रतिवचनभिदा प्रश्नभेदानुसाराविद्यैकत्वे विशेष्यं प्रकटयति परान्देवतामेव तत्र । तेनोषस्त्यः कहोलश्रुतमपि स च तत्संश्रुतं संकलय्य ध्यायेतां ब्रह्म सर्वान्तरमिति फलवत्तत्र सब्रह्मचर्यम् ॥ ४३
-- (अथ कामाद्यधिकरणम् ॥ १६ ॥ आकाशं ताण्डिनस्तच्छयितमधिजगुजिनस्तेन विद्या भियेतातेति चेन विविध इह यतो ब्रह्मनिर्देश एषः । सर्वाधारत्वपूर्वैः परतरविषयस्सामगाकाशशब्दो विश्वेशाधारतोक्त्या सुषिरविषयताऽन्यत्र रूपन्तु नान्यत् ॥ ४४ छन्दोगानामुपास्यं प्रथितमिह गुणैरष्टभिब्रह्म जुष्टं तञ्चान्येषां वशित्वप्रभृतिघटितमित्यस्तु रूपस्य भेदः। मैवं यत्तद्वशित्वाद्यपि तदिह भिदा सत्यसङ्कल्पतायाः
For Private And Personal Use Only

Page Navigation
1 ... 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595