Book Title: Sharirik Mimansa Bhashye Part 02
Author(s): A V Narsimhacharya
Publisher: A V Narsimhacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदानाधिकरणम् इत्यैकार्य निरूट परमपि दहरोपासनन्तद्वदृह्यम् ।। नन्वाकाशो गुणाथैः परइतिदहराधिक्रियायां पुरोक्तं तसामान्यार्थशकेत्यधिकरणमिदं नोज्जिहीतेति चेन्न । व्योमातीतं निमित्तं दहरमिदमुपादानमित्युद्गृणन्तः पूर्व क्षिप्ताः प्रसङ्गात् पुनरपि गमिताश्छिन्नमूलत्वमत्र ॥ ४६ ...(अथ तन्निर्धारणानियमाधिकरणम् ॥ १७ ॥---- उद्गीथादौ क्रियाभजनमपि भवेत् पर्णतायुक्तनीत्या कर्मानन्तत्फलोक्तिस्त्विह नुतिरिति गोदोहनन्यायभनम् । खर्गादीनां फलत्वं क्रतुषु तदधिको ह्यत्र बीर्यातिरेकः पर्णत्वादौ न वाक्यं वदति करणतां कर्म चाहानुपास्तौ ॥ ४७ उद्गीथे प्राणदृष्टौ ऋतुघटितफलादन्यदुक्तं फलन्तत् खीकृत्य प्राग्विचारः स्थित इति विहतः पूर्वपक्षोऽत्र मैवम् । अत्रत्येऽनङ्गभावे स्थिरनिहितधियस्तत्र विद्यैक्यशङ्का त्यक्त्वाङ्गानाभावौ पृथगपृथगिति स्याच पूर्वत्र चिन्ता॥ ४८
---(अथ प्रदानाधिकरणम् ॥ १८॥)-- कामानेतांश्च सत्यानिति वचनबलाद्धर्म्युपास्तविभक्ता धर्मोपास्तिस्तदर्थ गुणिपरिगणनं तन्त्रतोऽस्त्वित्ययुक्तम् । तत्तद्वैशिष्टयभेदात् प्रतिविधिगुणिनश्चिन्तनावृत्तिरा राजत्वायैः पृथत्तवाद्भवति हि हविषो दानमावृत्तमिन्द्रे ॥ ४९ तत्तद्भोगप्रतीतेर्गुणघटितपरोपासना भोगहेतुमुक्तिश्च स्यात् क्रमादित्यसदगुणवचस्यान्यपर्याभिधानात् । शालेऽमिमासमाप्तेः क फलमभिहितं निर्गुणोपास्तिसाध्य नोच्छास्त्रं च प्रकल्प्यं गुणनियमनतः ख्यातिमांश्चैष पादः॥५० प्रत्येकम्मेलनाद्वा दहरगुणगणेऽप्यत्र संचिन्त्यमाने गुण्यावृत्त्यर्थलब्धेः कथमिह तदनावृत्तिशवेति चेन्न ।
*68
For Private And Personal Use Only

Page Navigation
1 ... 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595