Book Title: Sharirik Mimansa Bhashye Part 02
Author(s): A V Narsimhacharya
Publisher: A V Narsimhacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पा. ३.]
यथाभयभावाधिकरणम्.
प्राप्यैकयं च प्रसिद्धं बहुसरणिजुषां लोकतो वेदतश्च ||
( अथ यथाश्रयभावाधिकरणम् || २६ ।। ) -- तत्तद्विद्यासु तादृक्फलतरतमतां वारयित्वा प्रसङ्गात् प्रागुक्तोद्गीथविद्याफलमथ पुनराक्षिप्य गाढीकरोति । माभूदुक्तं स्ववाक्ये फलमिह तु न सा पर्णमय्यादिनीतिः स्पष्टा खल्वन विद्याफलकरणतया वर्तमानोक्तितोऽपि ॥ ६८ तादर्थ्य नाव कर्मश्रुतिरवगमयेदाश्रयालम्बमात्राद्विद्याहानौ च युक्तं प्रतिविधिवचनं तत्फलार्थप्रसङ्गे । तारे सोपासनेऽस्तु स्तवनमनुगमात्तावता सातु नाङ्गं प्राग्वक्तव्यस्य हित्वा वच इदमुपरि स्थापनीयप्रसक्त्यै ॥ ६९ विद्येक्योद्गीथविद्याद्वितयविभजनप्राणविद्यैकभावास्सर्वास्वानन्दतादेर्गुणिवदनुगतिः प्राणवासस्त्वदृष्टिः । शाण्डिल्यैक्यं विभज्य स्थितिरहरहमोस्सम्भृतेस्स्थानसीमा पुंविद्याया विभेदोऽध्यननियतता शन्न इत्यादिकानाम् ॥ ७० हानाद्यन्योन्ययोगस्तदुचितसमयो देवयानादिसाम्यं सर्वत्रास्थूलतादिव्यतिहरणमथानेकशिष्यश्रुतानाम् । दहोपास्त्येकभावो गुणफल विधिरुद्गीथमाश्रित्य दृष्टौ गुण्यावृत्तिर्गुणार्थी निखिलपरतरोपास्तिवेद्यावसायः ॥ ७१ विद्यारूपा मनश्वित्प्रभृतय उचितज्ञानरूपऋतुस्थाः क्षेत्री शुद्धोऽनुचिन्त्यः ऋतुगुणसकलोद्गीथ पूर्वेषु दृष्टिः । सामस्त्येनैव वैश्वानरभजनमथानेकविद्योपपत्तिमोक्षार्थानां विकल्पः पुनरनियतिरुद्गीथदृष्टेरिहोचे । ७२ इति श्रीकवितार्किक सिंहस्य सर्वतन्त्र स्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु अधिकरणसारावल्यां तृतीयस्याध्यायस्य तृतीयः पादः ॥ ३ ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
७७
६७

Page Navigation
1 ... 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595