________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पा. ३.]
यथाभयभावाधिकरणम्.
प्राप्यैकयं च प्रसिद्धं बहुसरणिजुषां लोकतो वेदतश्च ||
( अथ यथाश्रयभावाधिकरणम् || २६ ।। ) -- तत्तद्विद्यासु तादृक्फलतरतमतां वारयित्वा प्रसङ्गात् प्रागुक्तोद्गीथविद्याफलमथ पुनराक्षिप्य गाढीकरोति । माभूदुक्तं स्ववाक्ये फलमिह तु न सा पर्णमय्यादिनीतिः स्पष्टा खल्वन विद्याफलकरणतया वर्तमानोक्तितोऽपि ॥ ६८ तादर्थ्य नाव कर्मश्रुतिरवगमयेदाश्रयालम्बमात्राद्विद्याहानौ च युक्तं प्रतिविधिवचनं तत्फलार्थप्रसङ्गे । तारे सोपासनेऽस्तु स्तवनमनुगमात्तावता सातु नाङ्गं प्राग्वक्तव्यस्य हित्वा वच इदमुपरि स्थापनीयप्रसक्त्यै ॥ ६९ विद्येक्योद्गीथविद्याद्वितयविभजनप्राणविद्यैकभावास्सर्वास्वानन्दतादेर्गुणिवदनुगतिः प्राणवासस्त्वदृष्टिः । शाण्डिल्यैक्यं विभज्य स्थितिरहरहमोस्सम्भृतेस्स्थानसीमा पुंविद्याया विभेदोऽध्यननियतता शन्न इत्यादिकानाम् ॥ ७० हानाद्यन्योन्ययोगस्तदुचितसमयो देवयानादिसाम्यं सर्वत्रास्थूलतादिव्यतिहरणमथानेकशिष्यश्रुतानाम् । दहोपास्त्येकभावो गुणफल विधिरुद्गीथमाश्रित्य दृष्टौ गुण्यावृत्तिर्गुणार्थी निखिलपरतरोपास्तिवेद्यावसायः ॥ ७१ विद्यारूपा मनश्वित्प्रभृतय उचितज्ञानरूपऋतुस्थाः क्षेत्री शुद्धोऽनुचिन्त्यः ऋतुगुणसकलोद्गीथ पूर्वेषु दृष्टिः । सामस्त्येनैव वैश्वानरभजनमथानेकविद्योपपत्तिमोक्षार्थानां विकल्पः पुनरनियतिरुद्गीथदृष्टेरिहोचे । ७२ इति श्रीकवितार्किक सिंहस्य सर्वतन्त्र स्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु अधिकरणसारावल्यां तृतीयस्याध्यायस्य तृतीयः पादः ॥ ३ ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
७७
६७