Book Title: Sharirik Mimansa Bhashye Part 02
Author(s): A V Narsimhacharya
Publisher: A V Narsimhacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
पा *]
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तद्भूताधिकरणम् .
इत्थं नः शास्त्रसिद्धैरिदमनिदमिति स्वाधिकारे विभक्तनिष्पत्यूहः प्रसादो निरुपधिसुहृदः श्रीधरस्याधिगम्यः ॥ १७ अथ सर्वान्नानुमत्यधिकरणम् ॥ ७) ००आहारस्य व्यवस्था न भवति वचनात् प्राणविद्याधिकर्तुः सामान्यस्थो निषेधो बलवति हि विधौ संकुचेदित्ययुक्तम् । अङ्गत्वेनाविधेस्स्यादनुमतिवचनं प्राणभङ्गप्रसङ्गे पश्यैतत्प्राणनिष्ठादधिकमहिमनि ब्रह्मनिष्ठेऽप्युषस्तौ ॥ १८ ( अथ विहितत्वाधिकरणम् || || ८ ) - यज्ञादेः कर्मणोहि श्रुतिभिरभिदधे ब्रह्मविद्याङ्गभावस्तस्मादब्रह्मनिष्ठे तदननुसरणात् स्वरितैवास्तु मैवम् । नित्यत्वस्यापि सिद्धेस्तदुचितविनियुक्तयन्यभावानुसारातन्त्रं काम्याग्निहोत्रादिवदिह परविन्नित्यवर्गेऽपि योज्यम् ।। १९ अथ विधुराधिकरणम् ॥ ९ ॥ ) दाराला विरक्तेदिमनि च भवेदन्तरेणाश्रमान्यस्तस्मिन्निःशेषधर्मत्यजि भवतु कथं ब्रह्मविद्येति चेन्न । सामान्यैर्वर्णधर्मैर्गुणनियतियुतैस्साहि तत्रापि साङ्गा भीष्मादौ दृष्टमेतद्भवति तु वृषले गत्यभावादभावः ॥ ( अथ तद्भूताधिकरणम् ॥ १० ॥ आरूढो नैष्ठिकादित्रयमथ पतितस्तत्परावर्तनाद्यस्तत्रापि ब्रह्मविद्या भवतु सहकृता ' तत्तदर्हेस्स्वधर्मैः ! मैवं यद्यप्यभीच्छन्त्युपपतनमिदं शोधनं चास्त्यनेकं सर्वा कीर्तनाद्यं तदपि तदुचितो नैष तादृषेिधात् ॥ प्रायश्चित्तं वदन्ति पपतनमहापातयोर्ब्रह्मयोगं प्राप्ते पाते प्रमादाद्विदधति मुनयो योगिनां योगमेव ।
१. तद्दशा है. चि. पा ॥
*69
For Private And Personal Use Only
८१
२०
२१

Page Navigation
1 ... 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595