________________
Shri Mahavir Jain Aradhana Kendra
पा *]
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तद्भूताधिकरणम् .
इत्थं नः शास्त्रसिद्धैरिदमनिदमिति स्वाधिकारे विभक्तनिष्पत्यूहः प्रसादो निरुपधिसुहृदः श्रीधरस्याधिगम्यः ॥ १७ अथ सर्वान्नानुमत्यधिकरणम् ॥ ७) ००आहारस्य व्यवस्था न भवति वचनात् प्राणविद्याधिकर्तुः सामान्यस्थो निषेधो बलवति हि विधौ संकुचेदित्ययुक्तम् । अङ्गत्वेनाविधेस्स्यादनुमतिवचनं प्राणभङ्गप्रसङ्गे पश्यैतत्प्राणनिष्ठादधिकमहिमनि ब्रह्मनिष्ठेऽप्युषस्तौ ॥ १८ ( अथ विहितत्वाधिकरणम् || || ८ ) - यज्ञादेः कर्मणोहि श्रुतिभिरभिदधे ब्रह्मविद्याङ्गभावस्तस्मादब्रह्मनिष्ठे तदननुसरणात् स्वरितैवास्तु मैवम् । नित्यत्वस्यापि सिद्धेस्तदुचितविनियुक्तयन्यभावानुसारातन्त्रं काम्याग्निहोत्रादिवदिह परविन्नित्यवर्गेऽपि योज्यम् ।। १९ अथ विधुराधिकरणम् ॥ ९ ॥ ) दाराला विरक्तेदिमनि च भवेदन्तरेणाश्रमान्यस्तस्मिन्निःशेषधर्मत्यजि भवतु कथं ब्रह्मविद्येति चेन्न । सामान्यैर्वर्णधर्मैर्गुणनियतियुतैस्साहि तत्रापि साङ्गा भीष्मादौ दृष्टमेतद्भवति तु वृषले गत्यभावादभावः ॥ ( अथ तद्भूताधिकरणम् ॥ १० ॥ आरूढो नैष्ठिकादित्रयमथ पतितस्तत्परावर्तनाद्यस्तत्रापि ब्रह्मविद्या भवतु सहकृता ' तत्तदर्हेस्स्वधर्मैः ! मैवं यद्यप्यभीच्छन्त्युपपतनमिदं शोधनं चास्त्यनेकं सर्वा कीर्तनाद्यं तदपि तदुचितो नैष तादृषेिधात् ॥ प्रायश्चित्तं वदन्ति पपतनमहापातयोर्ब्रह्मयोगं प्राप्ते पाते प्रमादाद्विदधति मुनयो योगिनां योगमेव ।
१. तद्दशा है. चि. पा ॥
*69
For Private And Personal Use Only
८१
२०
२१