Book Title: Sharirik Mimansa Bhashye Part 02
Author(s): A V Narsimhacharya
Publisher: A V Narsimhacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा..]
पारिप्लवाधिकरणम् . विद्याङ्गं चार्थबोधो भवतु यदधिका सा खरूपैः फलैश्च । नित्यात्मज्ञानमात्र ऋतुषु नियमतोऽपेक्षितं नान्यविद्या काम्यत्यागस्सविद्ये कथमिह भविता सापि यद्यङ्गमेषाम् ॥ ६ नाहं विद्या मखादेहि तदधिकृतेष्वेव तामामनाम- . स्स्यात्तत्तत्कर्मणां सेत्यपि न बहुविधाद्वैपरीत्योपदेशात् । जाबालरूरतोविधिरपि पठितोऽनूद्यतेऽन्यैश्च तस्मात् माप्तिाद्याऽन्यथापि स्वयमिह तु विधिस्तनिषेधस्सरागे ॥ ७
- -(अथ स्तुतिमात्राधिकरणम् ॥ २॥)...जुहादिस्तोलनीत्या भजतु रसतमायुक्तिरङ्गस्तुतित्वं मैवं तत्तद्विधानप्रकरणरहितापूर्वनिर्देशयुक्तेः। तत्तदष्टेविधानं विविधमिह समालक्षिचैतत्समीपे तेनानन्यार्थशिष्टे फलवति च विधियुज्यते कल्प्यमानः॥ ८ किश्च प्राप्तेरभावान तदनुवदनं नाधिरोप्य स्तुति युक्ता विध्येकवाक्ये गतिरियमगतेस्सात्र नासक्तिहानेः। उत्कर्षः कल्प्यते चेदगतिकविषये तत् प्रसह्य प्रसा मध्ये विद्याविधीनां वचनमिदमिति स्यात्तु विध्यर्थमेतत् ॥ ९ विध्यर्थत्वेऽपि युक्ता स्तुतिरियमसतः कीर्तनादित्ययुक्तं दृष्टयुद्देशेऽतिचारादथ च विशयनं स्यादिति त्वर्भकोक्तिः । नित्येऽस्मिनप्रमाणं प्रसजति निगमो युक्तिवार्यत्वपक्षे त्वित्थंभावे बुभुत्स्य वच इह फलवदृष्टिविध्यर्थमेव ॥ १०
....अथ पारिप्लवाधिकरणम् ॥ ३ ॥)--- विद्यावाख्यानभेदा विधिमहिमभृतास्सन्तु पारिप्लवार्था न स्युर्विद्याविधानः प्रकरणपठितैरेकवाक्यत्वदृष्टेः । मन्वाद्याख्यानमात्रं भवति च कथितं तत्र पारिप्लवार्थ तेनाकाङ्कानिवृत्तौ न तदधिकपराख्यानतादर्थ्यकृतिः। ११
For Private And Personal Use Only

Page Navigation
1 ... 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595