________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा..]
पारिप्लवाधिकरणम् . विद्याङ्गं चार्थबोधो भवतु यदधिका सा खरूपैः फलैश्च । नित्यात्मज्ञानमात्र ऋतुषु नियमतोऽपेक्षितं नान्यविद्या काम्यत्यागस्सविद्ये कथमिह भविता सापि यद्यङ्गमेषाम् ॥ ६ नाहं विद्या मखादेहि तदधिकृतेष्वेव तामामनाम- . स्स्यात्तत्तत्कर्मणां सेत्यपि न बहुविधाद्वैपरीत्योपदेशात् । जाबालरूरतोविधिरपि पठितोऽनूद्यतेऽन्यैश्च तस्मात् माप्तिाद्याऽन्यथापि स्वयमिह तु विधिस्तनिषेधस्सरागे ॥ ७
- -(अथ स्तुतिमात्राधिकरणम् ॥ २॥)...जुहादिस्तोलनीत्या भजतु रसतमायुक्तिरङ्गस्तुतित्वं मैवं तत्तद्विधानप्रकरणरहितापूर्वनिर्देशयुक्तेः। तत्तदष्टेविधानं विविधमिह समालक्षिचैतत्समीपे तेनानन्यार्थशिष्टे फलवति च विधियुज्यते कल्प्यमानः॥ ८ किश्च प्राप्तेरभावान तदनुवदनं नाधिरोप्य स्तुति युक्ता विध्येकवाक्ये गतिरियमगतेस्सात्र नासक्तिहानेः। उत्कर्षः कल्प्यते चेदगतिकविषये तत् प्रसह्य प्रसा मध्ये विद्याविधीनां वचनमिदमिति स्यात्तु विध्यर्थमेतत् ॥ ९ विध्यर्थत्वेऽपि युक्ता स्तुतिरियमसतः कीर्तनादित्ययुक्तं दृष्टयुद्देशेऽतिचारादथ च विशयनं स्यादिति त्वर्भकोक्तिः । नित्येऽस्मिनप्रमाणं प्रसजति निगमो युक्तिवार्यत्वपक्षे त्वित्थंभावे बुभुत्स्य वच इह फलवदृष्टिविध्यर्थमेव ॥ १०
....अथ पारिप्लवाधिकरणम् ॥ ३ ॥)--- विद्यावाख्यानभेदा विधिमहिमभृतास्सन्तु पारिप्लवार्था न स्युर्विद्याविधानः प्रकरणपठितैरेकवाक्यत्वदृष्टेः । मन्वाद्याख्यानमात्रं भवति च कथितं तत्र पारिप्लवार्थ तेनाकाङ्कानिवृत्तौ न तदधिकपराख्यानतादर्थ्यकृतिः। ११
For Private And Personal Use Only