________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदानाधिकरणम् इत्यैकार्य निरूट परमपि दहरोपासनन्तद्वदृह्यम् ।। नन्वाकाशो गुणाथैः परइतिदहराधिक्रियायां पुरोक्तं तसामान्यार्थशकेत्यधिकरणमिदं नोज्जिहीतेति चेन्न । व्योमातीतं निमित्तं दहरमिदमुपादानमित्युद्गृणन्तः पूर्व क्षिप्ताः प्रसङ्गात् पुनरपि गमिताश्छिन्नमूलत्वमत्र ॥ ४६ ...(अथ तन्निर्धारणानियमाधिकरणम् ॥ १७ ॥---- उद्गीथादौ क्रियाभजनमपि भवेत् पर्णतायुक्तनीत्या कर्मानन्तत्फलोक्तिस्त्विह नुतिरिति गोदोहनन्यायभनम् । खर्गादीनां फलत्वं क्रतुषु तदधिको ह्यत्र बीर्यातिरेकः पर्णत्वादौ न वाक्यं वदति करणतां कर्म चाहानुपास्तौ ॥ ४७ उद्गीथे प्राणदृष्टौ ऋतुघटितफलादन्यदुक्तं फलन्तत् खीकृत्य प्राग्विचारः स्थित इति विहतः पूर्वपक्षोऽत्र मैवम् । अत्रत्येऽनङ्गभावे स्थिरनिहितधियस्तत्र विद्यैक्यशङ्का त्यक्त्वाङ्गानाभावौ पृथगपृथगिति स्याच पूर्वत्र चिन्ता॥ ४८
---(अथ प्रदानाधिकरणम् ॥ १८॥)-- कामानेतांश्च सत्यानिति वचनबलाद्धर्म्युपास्तविभक्ता धर्मोपास्तिस्तदर्थ गुणिपरिगणनं तन्त्रतोऽस्त्वित्ययुक्तम् । तत्तद्वैशिष्टयभेदात् प्रतिविधिगुणिनश्चिन्तनावृत्तिरा राजत्वायैः पृथत्तवाद्भवति हि हविषो दानमावृत्तमिन्द्रे ॥ ४९ तत्तद्भोगप्रतीतेर्गुणघटितपरोपासना भोगहेतुमुक्तिश्च स्यात् क्रमादित्यसदगुणवचस्यान्यपर्याभिधानात् । शालेऽमिमासमाप्तेः क फलमभिहितं निर्गुणोपास्तिसाध्य नोच्छास्त्रं च प्रकल्प्यं गुणनियमनतः ख्यातिमांश्चैष पादः॥५० प्रत्येकम्मेलनाद्वा दहरगुणगणेऽप्यत्र संचिन्त्यमाने गुण्यावृत्त्यर्थलब्धेः कथमिह तदनावृत्तिशवेति चेन्न ।
*68
For Private And Personal Use Only