________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अधिकरणसारावल्याम्
[अ. ३. व्यावर्त्यानन्त्यतस्तद्वयुदसनमपि हि स्यादनन्तन्ततस्तचिन्ता किंचिज्ज्ञसाद्धया जलधितरणवन्नोपदिश्येत मैवम् । तत्तत्सामान्यधर्मानुगमकवलिताशेषभेदोपदेशे तादृक्चिन्तोपपत्तेरनवममिति वा गृह्यतां संगृहीतिः॥ ४०
अथान्तरत्वाधिकरणम् ॥ १५ ॥ --- सूत्रस्वारस्यलाभात् प्रथममसुभृतः पूर्वपक्षे निवेशः सिद्धान्ते ब्रह्मणश्चेत्यधिकरणगतिस्तोकशङ्कापनुत्त्यै । साक्षाब्रह्मेति वाक्यद्वयमवमृशतामन्यशकैव न स्यादित्यालोच्याथ भाष्ये परविषयतया पूर्वपक्षोऽप्युपात्तः॥ ४१ यत् साक्षादित्यमुष्मिज्ञ श्रुतिशिरसि परं ब्रह्म वेद्यं यदेवेत्येतस्मिंश्वास्त्वथापि प्रतिवचनभिदा तत्र रूपं भिनत्ति । विद्याभिस्रष्ट्रभेदोऽप्ययमिति यदि नानूद्य भूयोऽनुयोगात् पश्चादुक्तश्च दोषात्यय इह न मिदा सौति साधारणत्वात् ॥ ४२ सद्विद्यायां यथा हि प्रतिवचनभिदा प्रश्नभेदानुसाराविद्यैकत्वे विशेष्यं प्रकटयति परान्देवतामेव तत्र । तेनोषस्त्यः कहोलश्रुतमपि स च तत्संश्रुतं संकलय्य ध्यायेतां ब्रह्म सर्वान्तरमिति फलवत्तत्र सब्रह्मचर्यम् ॥ ४३
-- (अथ कामाद्यधिकरणम् ॥ १६ ॥ आकाशं ताण्डिनस्तच्छयितमधिजगुजिनस्तेन विद्या भियेतातेति चेन विविध इह यतो ब्रह्मनिर्देश एषः । सर्वाधारत्वपूर्वैः परतरविषयस्सामगाकाशशब्दो विश्वेशाधारतोक्त्या सुषिरविषयताऽन्यत्र रूपन्तु नान्यत् ॥ ४४ छन्दोगानामुपास्यं प्रथितमिह गुणैरष्टभिब्रह्म जुष्टं तञ्चान्येषां वशित्वप्रभृतिघटितमित्यस्तु रूपस्य भेदः। मैवं यत्तद्वशित्वाद्यपि तदिह भिदा सत्यसङ्कल्पतायाः
For Private And Personal Use Only