________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पा. ३०]
अक्षरम्यधिकरणम्
३४
गत्वा सम्पद्य चाविर्भवनमिति न सम्बोभवीतीत्ययुक्तं स्यादी सङ्कोच मात्रस्थितिकृदनुगतस्सूक्ष्मसंस्कारयोगः ॥ ~ ( अथानियमाधिकरणम् ॥ १३ ॥ पन्थास्स्यादर्चिरादिः फलमिह निखिल ब्रह्मविद्यासु मा वा प्रारभ्याधीतियोगात् प्रकरणनियता तस्य चिन्तेति चेन्न । सर्वासां तद्य इत्थं विदुरिति वचसाऽथाल येचेति चोक्त्या मार्गे साधारणेऽस्मिंस्तदनुसरणतस्तद्वदेवास्य चिन्ता ॥ ३५ हेयोपादेयमार्गद्वितयमुपदिशन्मुक्तिदाता मुमुक्षोयोगी यः कश्वनैतत्सरणियुगलविन्मुह्यते नेत्यगायत् । तस्मादस्मादृशाधीत्यविशदविशदीकर्तृवाक्यावमर्शात् ब्रह्मप्राप्त्यईकृत्स्नप्रणिहितघटितं मार्गचिन्ताविधानम् ॥ ३६ हानादेरर्चिरादेरपि किमभिहितं चिन्तनं सूत्रकारैविद्याङ्गत्वादिसिद्धयै यदि भवतु तदाऽनन्तरे पाद एतत् । मैवं विद्याङ्गतायामपि भजनमिवेदं च धीत्वाविशेषात् कर्मादिभ्यो विभक्तं कथयितुमिह तत्सूत्रणं स्थानपाति ।। ३७
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
७१
---- ( अथाक्षरध्यधिकरणम् || १४ ||
यस्यामस्थूलतादिः प्रपठित उचितं चिन्तनं तस्य तस्यां नान्यस्याम्मानहार्न यदि नियमनं कस्य कुत्रेतिचेन्न । हेतुत्वोन्नेयदोषव्यपनयनमिह ब्रह्मविद्यासु सर्वा स्वानन्दाधिक्रियोक्तक्रमनियमितमित्यस्य सार्वत्रिकत्वात् ॥ ३८ सत्यत्वाद्यैस्स्वरूपावगतिरभिहिता सर्वविद्यानुवृत्त्या भूयस्तत्तुल्यधर्मेष्वधिकरणमिदं स्याद्वृथैवेति चेन्न । कैश्विज्ञातस्वरूपे कचिदितरगतं किंचिदन्यनिषेध्यं व्यादृत्या न स्वरूपावगतिरत इति प्रेक्षणस्याव रोधात् ।। ३९