________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अधिकरणसारावल्याम्
( अथ वेधाद्यधिकरणम् ॥ १० ॥ ) युज्येरन् ब्रह्मविद्यापरिसरपठिताशं न इत्यादिमन्त्राः तादर्थ्यात सर्वविद्याविति न तदुदिताधीतिशेषत्वलिङ्गात् । नो चेदन्येऽपि तद्वत् सविधपठनतस्सन्तु शुक्रं प्रविध्येत्येवंप्रायास्तदर्था न च घटत इदं लिङ्गतो दुर्बलत्वात् ॥ २९
For Private And Personal Use Only
[अ.
( अथ हान्यधिकरणम् ।। ११ ।।
शाखे द्वे मुक्तिभाजः क्वचन कथयतः पुण्यपापप्रहाणं तेऽन्या तत्प्रवेशं प्रियतदितरयोदयसंक्रान्तिकाले । हानं चोपायनं च क्वचिदिति पृथगाम्नात संपर्कसिद्धिर्वाक्यं शाखान्तरस्थम्भवति हि विविधाकाङ्क्षया वाक्यशेषः ॥ ३० इत्थं ब्रह्मकर्मत्यजनमितरसङ्क्रान्तिसम्पृक्तमस्तु स्याच्चिन्तायां व्यवस्था पृथगनुपन्नादित्यसत् कुप्तिदौस्स्थ्यात् । सर्वेषाम्मुक्तिभाजां द्वितयमपि यथोपास्ति साच्यं समानं तचिन्तास तथा तन्महिमिवद इति स्थापनीयोभयत्र ॥ ३१ कर्ता तेनैव भोग्यं शुभमितरदिति स्थापितं कर्मकाण्डे तस्माद्रह्मज्ञकर्म द्विषति सुहृदि वा नापतेदित्ययुक्तम् । विद्यामाहात्म्यतो यद्विगलति विदुषः कर्म तत्साज्यतुल्यं विद्वत्मद्वेषभक्त्योः फलमिति कथने वाक्यतात्पर्यसिद्धेः ॥ ३२ 4 ( अथ साम्परायाधिकरणम् ॥ १२ ॥ )
कर्मोद्धूतिर्मुमुक्षोः क्वचिदुपनिषदि श्रूयते साम्पराये मार्गेऽन्यस्यां द्विधैवं शकलश इह तच्चिन्तनं चास्तु मा भूत् । नातं कर्मसाज्यं पथि फलमथ गत्यर्थदेहानुवृति मुक्त विद्येव कुर्यादतिवचने पाठतोऽर्थो बली च ॥ निःशेषं कर्म नश्येदिह यदि विदुषस्स्थूल देहान्तमात्रे विश्राम्येत्तस्य तावच्चिरमिति हि बचो नार्थवत्त्वं गतेस्स्यात् ।
३३