________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. ३]
पुरुषषिधाधिकरणम् ... अथ सम्बन्धाधिकरणम् ॥ ७ ॥).. अक्ष्यादित्योपलक्ष्ये भगवति भजनं चोदनादेरभेदादेकं स्यात्तेन नाम्नोरनियतिरिति न स्थानतो रूपभेदात् । स्थानं तत्स्थत्वबुद्ध्यै खुपदिशति न चेत् स्यानरूपातिदेशस्तस्मादर्काक्षियोगादहरहमिति तनामनी स्थापनीये ॥ २४
-- (अथ सम्भृत्यधिकरणम् ॥ ८ ॥)..सम्भृत्यादिगुणौघः प्रकरणपठनाभावतस्सर्वविद्याखन्वीयेतेति चेन्न क्वचिदगतिकतो लिङ्गतस्स्थापितत्वात् । अल्पस्थानासु विद्यास्वघठितवपुषस्खोचितस्थानवृत्तेधुव्यारेकमन्त्रे सहपठनवशात् तत्समस्थानिनोऽन्ये । २५
(अथ पुरुषविद्याधिकरणम् ॥ ९ ॥)...... आख्यायैक्यादभेदः पुरुषविषययोर्विद्ययोरित्ययुक्तं यज्ञाद्याकारकृतेरिह विषमतया रूपभेदप्रसिद्धः। तादात्तैत्तिरीये परभजनफलम्मुक्तिरत्राप्यनुक्ता छान्दोग्ये पूर्णमायुः फलमिति तु तयोर्भाति संयोगभेदः॥ २६ स्पष्ट रूपादिभेदे हठसमुपनतो नामसाम्यादिमात्रात् पुंविद्यापूर्वपक्षो मृदुरिति विफलाऽधिक्रियैषेति चेन्न । अन्यैव न्यासविद्या प्रकरणपठिता तद्विधानप्रधाने. त्यस्वातन्त्र्यादिसिद्ध्यै विभजनमनयोरित्यतीवार्थवत्त्वात् ॥ २७ यद्येवं यज्ञदृष्टिः परविदि पुरुषे चोद्यते सानुबन्धे यज्ञस्यानङ्गभूतं कथमिह विविधं कल्प्यते तत्रतत्र । तस्मात् प्रक्रान्तविद्यास्तुतिरियमुचितेत्याहुरेकेऽन्यथाऽन्ये तिष्ठत्वेतहिधापि प्रकृतसुघटिता सम्भदायस्तु चिन्त्यः॥ २८
For Private And Personal Use Only