________________
Shri Mahavir Jain Aradhana Kendra
ટ
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अधिकरणसारावल्याम्
[अ. ३
धर्मानन्दाभिधानं तदुभयवचनं वेति पश्यन्ति केचित् । ज्ञानोक्तौ चैवमेतत्तदितरसमता यावतास्यान शङ्कया तावद्धर्मानुवृतिर्बहु भजनपदे ब्रह्मणि स्थाप्यतेऽत्र ॥ ( अथ कार्याख्यानाधिकरणम् ॥ ५ ॥ ) आचामेदित्यपूर्वाचमनमिह विधेः प्राणविद्यावतस्स्यान्मैवं स्मृत्यादिसिद्धे परमनुविहिता प्राणवासस्त्वदृष्टिः । भुञ्जीतेत्यादिनीत्या विधिरपि घटते प्राप्तधात्वर्थनिष्ठः प्रागुक्ता प्राणविद्या तदिदमवसरे चिन्तितं त्वङ्गमस्याः ॥ १९ आदावन्ते च वासः परिधिरभिहितो मन्यतिश्चात्र दृष्टयै सा चाराध्यप्रियार्था स्तुतिरिह न भवेद्गत्यभावाभिनन्द्या | युक्तश्वापूर्वभावात् परिदधतिगिरा तद्विधानाभिसन्धिः प्राणश्वाराधनीयः परिहितवसनो युज्यते सद्भिरद्भिः ॥
For Private And Personal Use Only
१८
२०
( अथ समानाधिकरणम् || ६ || शाक्येऽध्येतृभेदो न भवति न गुणः कश्चिदन्यो विधेयस्तस्मादुक्ताविशेषश्रवणमिह पुनः किं न विद्यां विभिन्द्यात् । मैवं यद्यप्यनुक्तिर्नतु गुणविधये कल्पते स्यात्तथापि व्यक्त्यै सौकर्यतश्च व्यसनसमसनन्यायतस्त्वैक्यसिद्धेः ॥ २१ छन्दोगैर्वाजिभिश्च स्फुटमनुपठिता भाति शाण्डिल्यविद्या भेदाभेदावमर्शस्त्विह किमिति न सन्दर्शितो भाष्यकारैः । तमो यत्त्रयत्राधिकपरिपठनं तत्त्रतत्त्राधिकानामन्तर्भावादियुक्तावनधिकमधिकं वेति साधारणोक्तेः ॥ २२ स्थानद्वन्द्वे वशित्वप्रभृतिविरहितावाजिभिस्तद्युताचाधीता शाण्डिल्यविद्या तदिह भिदुरता कल्पनीयेति चेन्न । आरण्योक्तं वशित्वाद्यपि खलु विततिस्सत्यसङ्कल्पतायाः साधीताग्नेरहस्येऽप्यधिकविरहतो नात्र विद्यैक्यबाधः ॥
२३