________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अधिकरणसारापल्याम् बुद्ध्यारोहे गुणानां यदवधि गुणिनो रूपमर्थ्य ततोऽन्यत् विद्यैकान्तन्तदातृत्त्यनुघटिततदावृत्तिचिन्ताप्रवृत्तेः॥ ५१
-.( अथ लिङ्गभूयस्त्वाधिकरणम् ॥ १९ ॥) -- प्रक्रान्ता दहविद्या प्रकटमुपरि च ज्ञायते तैत्तिरीये तस्मादूर्वानुवाकः प्रकृतविषयनिर्धारणार्थोऽस्तु मैवम् । तत्तद्विद्योदितैस्तैः परमिह पुरुषं प्रत्यभिज्ञाप्यशब्दैस्तस्मिन्नारायणत्वं वददधिकबलं प्रक्रियातो हि वाक्यम् ॥ ५२ वाक्यैस्सर्वार्थतायां दहरभजनमप्यत्त्र भागीति सार्थस्तल्लिङ्गोपेतभागो न च बहुभिरलं योद्धमेकं कृतार्थम् । नैकस्यास्योपकुर्यात् प्रकरणमलसं किंच सर्वोपजीव्ये तत्त्वे तात्पर्यमत्र स्फुटमिति वितथा तत्परित्यागकुप्तिः॥ ५३ आत्मैक्यं देवतैक्यं त्रिकसमधिकता तुल्यतैक्यं त्रयाणामन्यत्रैश्वर्यमित्याद्यनिपुणफणितीराद्रियन्ते न सन्तः । त्रय्यन्तैरेककण्ठैस्तदनुगुणमनुव्यासमुख्योक्तिभिश्च श्रीमानारायणो नः पतिरखिलतनुर्मुक्तिदो मुक्तभोग्यः॥ ५४ -- (अथ पूर्वविकल्पाधिकरणम् ॥ २० ॥).. अङ्गं पूर्वप्रसक्तेष्टकचितसमुपस्थापितस्य क्रतोस्स्यात् बुद्ध्यात्माऽग्निर्मनश्चित्प्रभृतिरपि यथा मानसं द्वादशाहे । तत्कार्यस्यातिदेशादिति न सदुदितो ह्यत्र विद्यात्मकोऽङ्गी श्रुत्याद्यैरेव तस्मिन्नुपकृतिसमताबोधनार्थोऽतिदेशः॥ ५५ कल्प्या नत्र क्रियात्मा ऋतुरपि तदपि प्रागुपात्ताङ्गशक्त्या वाक्यस्थैश्चानुबन्धैरिह समुपनतो भाति विद्यामयस्तु । दूरस्थाकृष्टयोगात् स्ववचनपठिताकृष्टयोगो बलीया
१. लघीयान् . पा॥
For Private And Personal Use Only