________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पा. ३.]
भूमज्यायस्त्वाधिकरणम्.
प्राप्तेऽर्थे विधित्वं धनुवदनसमेऽप्याश्रितं तद्वदव || ( अथ शरीरेभावाधिकरणम् ॥ २१ ॥ ) तत्कालाकारिणस्स्यादहमिति भजने कञ्चुकस्यात्मनोधीरासक्तेर्मामुपास्स्वेत्युदितवदिति चेन्नान्यथा संनिकर्षात् । शुद्धो ह्यात्माऽत्र साख्यः फलमतिरविनाभाविनी बोद्धृकत्ये बुद्ध्यासन्नेऽन्तरङ्गे सति विधिनियता तत्क्रतुन्यायसिद्धिः ॥ ५७ कर्तुर्भोक्तृत्वमात्रं गणयितुमुचितं दृष्टभोगार्थयत्ने स्वर्गाद्यर्थेऽन्यदेहानुगतिरपि परं स्वाधिकारानुविद्धा । मुक्त्यर्थे प्राप्त्यवस्थाप्रणिधिकथनतस्तत्क्रतुन्यायवाचा चिन्त्यस्य प्राप्यतार्थो गमित इति कुतोऽतिप्रसङ्गादिशङ्का ।। ५८ विद्याभेदेषु वेद्याकृतिविषमतया यावदुक्ते विचिन्त्ये प्राप्यं सर्वोपपन्नं तत इह कथमप्राप्यचिन्तानिषेधः । तस्माद्वद्धस्य चिन्तास्त्विति न कलुषितो नाहंशब्दमुख्यः प्राजापत्यात्तु वाक्यादकलुषदशया भावनीयत्वसिद्धिः ।। ५९ ( अथाङ्गावबद्धाधिकरणम् ॥ २२ ॥ ) उद्गीथादेर्विशेषे भजनविधिरसौ स्यात् स्वसांनिध्यगीतेमैं सर्वाङ्गिभूतक्रतुमुखत इहाशेषसांनिध्यसिद्धेः । सामान्यं व्यक्त्यपेक्षत्रियमपि नियमादर्शने व्रीहितावच्छन्दश्चोद्गीथमानं वदति न तु भिदां छागनीतिस्तु नाल || ६० अथ भूमज्यायस्त्वाधिकरणम् || २३ || ) व्यस्तो वैश्वानरात्मा प्रतिनियतफलोदाहृतेश्चिन्तनीयः कृत्स्नोपास्त फलोक्तिस्स्तुतिरिह यदि वा कृत्स्नरूपोऽप्युपास्यः । मैवं व्यस्तेषु दोषः पृथगनुकथितस्तत्फलोक्तिस्स्तु तिस्स्पादष्टं ह्यष्टाकपालप्रभृतिषु च तथा तेन चिन्त्यस्समस्तः ॥ ६१ सामस्त्यस्यैव योगे द्रढिमवति महावाक्यतात्पर्यवृत्त्या
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
७५
५६