Book Title: Sharirik Mimansa Bhashye Part 02
Author(s): A V Narsimhacharya
Publisher: A V Narsimhacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पा. ३०]
अक्षरम्यधिकरणम्
३४
गत्वा सम्पद्य चाविर्भवनमिति न सम्बोभवीतीत्ययुक्तं स्यादी सङ्कोच मात्रस्थितिकृदनुगतस्सूक्ष्मसंस्कारयोगः ॥ ~ ( अथानियमाधिकरणम् ॥ १३ ॥ पन्थास्स्यादर्चिरादिः फलमिह निखिल ब्रह्मविद्यासु मा वा प्रारभ्याधीतियोगात् प्रकरणनियता तस्य चिन्तेति चेन्न । सर्वासां तद्य इत्थं विदुरिति वचसाऽथाल येचेति चोक्त्या मार्गे साधारणेऽस्मिंस्तदनुसरणतस्तद्वदेवास्य चिन्ता ॥ ३५ हेयोपादेयमार्गद्वितयमुपदिशन्मुक्तिदाता मुमुक्षोयोगी यः कश्वनैतत्सरणियुगलविन्मुह्यते नेत्यगायत् । तस्मादस्मादृशाधीत्यविशदविशदीकर्तृवाक्यावमर्शात् ब्रह्मप्राप्त्यईकृत्स्नप्रणिहितघटितं मार्गचिन्ताविधानम् ॥ ३६ हानादेरर्चिरादेरपि किमभिहितं चिन्तनं सूत्रकारैविद्याङ्गत्वादिसिद्धयै यदि भवतु तदाऽनन्तरे पाद एतत् । मैवं विद्याङ्गतायामपि भजनमिवेदं च धीत्वाविशेषात् कर्मादिभ्यो विभक्तं कथयितुमिह तत्सूत्रणं स्थानपाति ।। ३७
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
७१
---- ( अथाक्षरध्यधिकरणम् || १४ ||
यस्यामस्थूलतादिः प्रपठित उचितं चिन्तनं तस्य तस्यां नान्यस्याम्मानहार्न यदि नियमनं कस्य कुत्रेतिचेन्न । हेतुत्वोन्नेयदोषव्यपनयनमिह ब्रह्मविद्यासु सर्वा स्वानन्दाधिक्रियोक्तक्रमनियमितमित्यस्य सार्वत्रिकत्वात् ॥ ३८ सत्यत्वाद्यैस्स्वरूपावगतिरभिहिता सर्वविद्यानुवृत्त्या भूयस्तत्तुल्यधर्मेष्वधिकरणमिदं स्याद्वृथैवेति चेन्न । कैश्विज्ञातस्वरूपे कचिदितरगतं किंचिदन्यनिषेध्यं व्यादृत्या न स्वरूपावगतिरत इति प्रेक्षणस्याव रोधात् ।। ३९

Page Navigation
1 ... 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595