Book Title: Sharirik Mimansa Bhashye Part 02
Author(s): A V Narsimhacharya
Publisher: A V Narsimhacharya

View full book text
Previous | Next

Page 554
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. ३] पुरुषषिधाधिकरणम् ... अथ सम्बन्धाधिकरणम् ॥ ७ ॥).. अक्ष्यादित्योपलक्ष्ये भगवति भजनं चोदनादेरभेदादेकं स्यात्तेन नाम्नोरनियतिरिति न स्थानतो रूपभेदात् । स्थानं तत्स्थत्वबुद्ध्यै खुपदिशति न चेत् स्यानरूपातिदेशस्तस्मादर्काक्षियोगादहरहमिति तनामनी स्थापनीये ॥ २४ -- (अथ सम्भृत्यधिकरणम् ॥ ८ ॥)..सम्भृत्यादिगुणौघः प्रकरणपठनाभावतस्सर्वविद्याखन्वीयेतेति चेन्न क्वचिदगतिकतो लिङ्गतस्स्थापितत्वात् । अल्पस्थानासु विद्यास्वघठितवपुषस्खोचितस्थानवृत्तेधुव्यारेकमन्त्रे सहपठनवशात् तत्समस्थानिनोऽन्ये । २५ (अथ पुरुषविद्याधिकरणम् ॥ ९ ॥)...... आख्यायैक्यादभेदः पुरुषविषययोर्विद्ययोरित्ययुक्तं यज्ञाद्याकारकृतेरिह विषमतया रूपभेदप्रसिद्धः। तादात्तैत्तिरीये परभजनफलम्मुक्तिरत्राप्यनुक्ता छान्दोग्ये पूर्णमायुः फलमिति तु तयोर्भाति संयोगभेदः॥ २६ स्पष्ट रूपादिभेदे हठसमुपनतो नामसाम्यादिमात्रात् पुंविद्यापूर्वपक्षो मृदुरिति विफलाऽधिक्रियैषेति चेन्न । अन्यैव न्यासविद्या प्रकरणपठिता तद्विधानप्रधाने. त्यस्वातन्त्र्यादिसिद्ध्यै विभजनमनयोरित्यतीवार्थवत्त्वात् ॥ २७ यद्येवं यज्ञदृष्टिः परविदि पुरुषे चोद्यते सानुबन्धे यज्ञस्यानङ्गभूतं कथमिह विविधं कल्प्यते तत्रतत्र । तस्मात् प्रक्रान्तविद्यास्तुतिरियमुचितेत्याहुरेकेऽन्यथाऽन्ये तिष्ठत्वेतहिधापि प्रकृतसुघटिता सम्भदायस्तु चिन्त्यः॥ २८ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595