Book Title: Sharirik Mimansa Bhashye Part 02
Author(s): A V Narsimhacharya
Publisher: A V Narsimhacharya

View full book text
Previous | Next

Page 553
________________ Shri Mahavir Jain Aradhana Kendra ટ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अधिकरणसारावल्याम् [अ. ३ धर्मानन्दाभिधानं तदुभयवचनं वेति पश्यन्ति केचित् । ज्ञानोक्तौ चैवमेतत्तदितरसमता यावतास्यान शङ्कया तावद्धर्मानुवृतिर्बहु भजनपदे ब्रह्मणि स्थाप्यतेऽत्र ॥ ( अथ कार्याख्यानाधिकरणम् ॥ ५ ॥ ) आचामेदित्यपूर्वाचमनमिह विधेः प्राणविद्यावतस्स्यान्मैवं स्मृत्यादिसिद्धे परमनुविहिता प्राणवासस्त्वदृष्टिः । भुञ्जीतेत्यादिनीत्या विधिरपि घटते प्राप्तधात्वर्थनिष्ठः प्रागुक्ता प्राणविद्या तदिदमवसरे चिन्तितं त्वङ्गमस्याः ॥ १९ आदावन्ते च वासः परिधिरभिहितो मन्यतिश्चात्र दृष्टयै सा चाराध्यप्रियार्था स्तुतिरिह न भवेद्गत्यभावाभिनन्द्या | युक्तश्वापूर्वभावात् परिदधतिगिरा तद्विधानाभिसन्धिः प्राणश्वाराधनीयः परिहितवसनो युज्यते सद्भिरद्भिः ॥ For Private And Personal Use Only १८ २० ( अथ समानाधिकरणम् || ६ || शाक्येऽध्येतृभेदो न भवति न गुणः कश्चिदन्यो विधेयस्तस्मादुक्ताविशेषश्रवणमिह पुनः किं न विद्यां विभिन्द्यात् । मैवं यद्यप्यनुक्तिर्नतु गुणविधये कल्पते स्यात्तथापि व्यक्त्यै सौकर्यतश्च व्यसनसमसनन्यायतस्त्वैक्यसिद्धेः ॥ २१ छन्दोगैर्वाजिभिश्च स्फुटमनुपठिता भाति शाण्डिल्यविद्या भेदाभेदावमर्शस्त्विह किमिति न सन्दर्शितो भाष्यकारैः । तमो यत्त्रयत्राधिकपरिपठनं तत्त्रतत्त्राधिकानामन्तर्भावादियुक्तावनधिकमधिकं वेति साधारणोक्तेः ॥ २२ स्थानद्वन्द्वे वशित्वप्रभृतिविरहितावाजिभिस्तद्युताचाधीता शाण्डिल्यविद्या तदिह भिदुरता कल्पनीयेति चेन्न । आरण्योक्तं वशित्वाद्यपि खलु विततिस्सत्यसङ्कल्पतायाः साधीताग्नेरहस्येऽप्यधिकविरहतो नात्र विद्यैक्यबाधः ॥ २३

Loading...

Page Navigation
1 ... 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595