Book Title: Sharirik Mimansa Bhashye Part 02
Author(s): A V Narsimhacharya
Publisher: A V Narsimhacharya

View full book text
Previous | Next

Page 551
________________ Shri Mahavir Jain Aradhana Kendra ६६ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अधिकरणसारावल्याम् शाखासु प्रक्रियान्या श्रवणमपि पुनर्दृष्टमत्राविशेषं विद्याभेदस्ततस्स्यादिति न तदुभयं युक्तमध्येतृभेदात् । तेषामेवेति वाक्यात कचिदुपजनिता भेदशङ्का त्वयुक्ता स्वाध्याये ब्रह्मविद्यापदमिह हि भवेत्तद्रतेनान्वयोक्तेः ॥ ७ रूपैक्यादैक्यसिद्ध किमितरदुपसंहार्यमन्यो गुणदो न स्याद्विकल्प्यं तदिह किमफला तेन चिन्तेति चेन्न । वेद्याकारैक्यमैक्यं दिशति तदधिकं किंचिदाकृष्यतेऽ कर्मण्यप्येवमेव पहृतिविषयो भेदकांशातिरिक्तः ॥ ( अन्यथात्वाधिकरणम् ॥ २ ॥ ) [म. ३ प्राग्वच्छाखाविभेदेऽप्युपशमितभिदा तादृगुद्गीथविद्या स्यादेका चोदनाद्यैस्तदसदुभयथा रूपभेदोपलब्धेः । गाता गेयं च गेये सकलमसकलं चेति वैषम्यसिद्धौ शेषाभेदोऽप्यभेदं न गमयति भिदा त्वेकभेदेऽपि सिद्धयेत् ॥ ९ छन्दोगोद्गीथशब्दस्तदवयवपरः प्रक्रमादिप्रसिद्धेः For Private And Personal Use Only कृत्स्नोद्गीथाभिधायी प्रकरणनियमाभावतो वाजिनां स्यात् । उद्गीथोक्तिश्च नैषामुपचरणवती गातरि प्रक्रमस्था तत्कर्त्ता साधनीये द्विषदुपशमने तत्फलत्वोक्त्यबाधात् ॥ १० यद्यप्यब्रह्मविद्या परपरिभवनाद्यैहिकार्थप्रयुक्ता न ग्राह्या मोक्षशास्त्रे तदपि समतया तत्परीक्षेति केचित् । काम्या विद्याप्यनिष्टव्यपनयन मुखैर्ब्रह्मविद्योपयुक्तैस्तत्तत्साद्ध्यप्रभेदैर्भवति समुचितालोच नेत्याहुरन्ये || अज्ञात ब्रह्मतत्त्वः कथमिव विमृशेत् कुत्रचिद्रह्मदृष्टि तस्मात्तत्तादृशीनां समुचितमगतेरत्र मीमांसनं स्यात् । आदच्यः कर्मणां च स्वफलवितरणे वीर्यवत्त्वातिरकं ११

Loading...

Page Navigation
1 ... 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595