Book Title: Sharirik Mimansa Bhashye Part 02
Author(s): A V Narsimhacharya
Publisher: A V Narsimhacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
६४
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अधिकरणसारावल्याम्
[अ. ३.
तस्मादीशप्रसादात् फलमिति तु वचस्तत्प्रशंसेति चेन श्रौताराध्यप्रसादत्यजनकदनतोऽपूर्वकप्रयोगात् ॥ यद्यप्याराध्यमूलं फलमिति फलितं देवताधिक्रियायां कर्मापेक्षा तथोक्ता फलजननपरप्रेरणादौ तथापि । साक्षित्वानादरत्वप्रभृतिपरगुणं प्रेक्ष्य तत्प्रीणनादौ शङ्कातङ्कर्निरुद्धांस्त्वरयितुमधुना तादृशोदारोक्तिः ॥ सम्राजस्सानुकम्पात् पितुरुचितविदस्साम्यभाजो वदान्यात् स्थाने विन्दन्ति पुत्ला नियतरुचिभिदायन्त्रितास्तन्तमर्थम् । तव प्राप्यं स्वतो यद्विहतिरिह यतस्तत्मशान्तिश्च यस्मादेयं यद्वा विशेषाद्दमनमपि यथालोकमत्रापि तत् स्यात् ।। ३० शुद्धानन्दे तदित्थं शुभगुणजलधौ सत्यनित्यस्वदेहे देवीभूषायुधायैरतिशयिनि कनद्भोगलीलाविभूतौ । शेषित्वाधारभाव प्रभृतिबहुविधस्थास्नुसंबन्धदीप्ते दृष्टिस्वर्गापवर्गप्रसवितरि हरौ निर्निमेषा श्रुतिर्नः ॥ पादे स्वार्थहेतुस्तदयमिह सुषुप्त्या धृतिस्सुप्तगोप्ता मुग्धोद्बोधादिकर्ता त्वनघशुभगुणोऽचिद्भिरंशी स्वदेहैः । पारम्यस्यैकसीमा सकलफलद इत्युच्यते भक्तिभून्ने सत्ये त्वेवं गुणादावथ परभजने रूपभेदादि चिन्त्यम् ॥ ३२ इति श्रीकवितार्किक सिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु अधिकरणसारावल्यां तृतीयस्याध्यायस्य द्वितीयः पादः ॥ २ ॥
( अथ तृतीयस्याध्यायस्य तृतीयः पादः।। ) उपोदातः ॥
तत्रज्ञानानुविद्धं हिततममनघं मोक्ष्यमाणस्य वक्तुं
For Private And Personal Use Only
२८
२९
३१

Page Navigation
1 ... 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595