________________
Shri Mahavir Jain Aradhana Kendra
६४
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अधिकरणसारावल्याम्
[अ. ३.
तस्मादीशप्रसादात् फलमिति तु वचस्तत्प्रशंसेति चेन श्रौताराध्यप्रसादत्यजनकदनतोऽपूर्वकप्रयोगात् ॥ यद्यप्याराध्यमूलं फलमिति फलितं देवताधिक्रियायां कर्मापेक्षा तथोक्ता फलजननपरप्रेरणादौ तथापि । साक्षित्वानादरत्वप्रभृतिपरगुणं प्रेक्ष्य तत्प्रीणनादौ शङ्कातङ्कर्निरुद्धांस्त्वरयितुमधुना तादृशोदारोक्तिः ॥ सम्राजस्सानुकम्पात् पितुरुचितविदस्साम्यभाजो वदान्यात् स्थाने विन्दन्ति पुत्ला नियतरुचिभिदायन्त्रितास्तन्तमर्थम् । तव प्राप्यं स्वतो यद्विहतिरिह यतस्तत्मशान्तिश्च यस्मादेयं यद्वा विशेषाद्दमनमपि यथालोकमत्रापि तत् स्यात् ।। ३० शुद्धानन्दे तदित्थं शुभगुणजलधौ सत्यनित्यस्वदेहे देवीभूषायुधायैरतिशयिनि कनद्भोगलीलाविभूतौ । शेषित्वाधारभाव प्रभृतिबहुविधस्थास्नुसंबन्धदीप्ते दृष्टिस्वर्गापवर्गप्रसवितरि हरौ निर्निमेषा श्रुतिर्नः ॥ पादे स्वार्थहेतुस्तदयमिह सुषुप्त्या धृतिस्सुप्तगोप्ता मुग्धोद्बोधादिकर्ता त्वनघशुभगुणोऽचिद्भिरंशी स्वदेहैः । पारम्यस्यैकसीमा सकलफलद इत्युच्यते भक्तिभून्ने सत्ये त्वेवं गुणादावथ परभजने रूपभेदादि चिन्त्यम् ॥ ३२ इति श्रीकवितार्किक सिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु अधिकरणसारावल्यां तृतीयस्याध्यायस्य द्वितीयः पादः ॥ २ ॥
( अथ तृतीयस्याध्यायस्य तृतीयः पादः।। ) उपोदातः ॥
तत्रज्ञानानुविद्धं हिततममनघं मोक्ष्यमाणस्य वक्तुं
For Private And Personal Use Only
२८
२९
३१