________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा.३.] सर्ववेदान्तप्रत्ययाधिकरणम्
तत्वे निय तर्कज्वरजनितमहासन्निपोतालापान् । निष्पन्ने तत्त्वबोधे न किमपि विदुषा साद्ध्यमित्युदणद्भयो यावज्जीवानुवर्त्य मुररिपुभजनं मुक्तिलाभाय वक्ति ॥ १ भीमाभ्यो यातनाभ्यः पितृपथगमनावर्तनादेश्च बिभ्यतष्णां कृष्णामृताब्धौ परिणयति परां यावता तावदुक्तम् । इत्थं लब्धाधिकारः परमधिकुरुते साधने यत्र साङ्गे पादद्वन्द्वे परस्मिस्तदिह बहुभिदाबबरं निब्रवीति ॥ एकस्मिन्नेव पादे निपुणनयकृता न द्वयोस्तर्कणं स्यात् भेदाभेदश्च नैको विषय इह भवेदन्यहानप्रसङ्घात् । तस्मादस्मिन्प्रकीर्णा नयविततिरिति प्रेक्षितग्रन्थचोये वेद्यावच्छिन्नविद्यानियमकृदयमित्यैदमर्थ्य समर्थ्यम् ॥ आख्यावन्तं गुणानां निजगदुरुपसंहारतः पादमेतं विद्यै क्यार्थे तदस्मिन्नपवदनतया भेदचिन्ता प्रसक्ता । इत्थं शुश्रूषुशङ्कामिह शिथिलयितुं भाषितं भाष्यकारैस्तद्भेदाभेदमीमांसनमिति विषयस्तत्र चोक्तोऽनुवृत्तः ॥ ४ निस्सीमानन्दनाडिन्धमनिरुपधिकानन्तसंपद्गुणोघे विद्याभेदैविभज्य प्रणिधिरिह यदि प्राप्तिरप्यंशतस्स्यात् । मैवं तैरेव धर्मेस्तदितरसहितैः पूर्णकामस्य पूर्ण प्राप्यं ब्रह्मैव नान्यत् किमपि फलमतस्तत्क्रतुन्यायसिद्धिः ॥ ५
सर्ववेदान्तप्रत्ययाधिकरणम् ॥१॥ भेदश्शब्दान्तराधैर्विधिषु नियमितः कर्मकाण्डे द्वितीये संयोगाचैक्यतोऽन्यस्समुदयनियतात् सैव विद्यासु नीतिः । आदौ तेनैव शाखान्तरनयमुदितं चोदनादेरभेदाच्छ्रत्यैवाक्षिप्य भूयः प्रतिसमधिगतं भेदकान्यार्थतोक्क्या ॥ ६
*67
For Private And Personal Use Only