________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
फलाधिकरणम्. खांशे मौढयं वितन्वन्विहरति भगवानित्यनर्थानपोहात् ॥ २२ कश्चिन्नित्याचिदंशो विविधविकृतिमान्ब्रह्मणीत्याहुरेके फेनादिन्यायतोऽन्ये सति विकृतिवशाज्ज्ञाज्ञसर्वज्ञभागान् । चन्द्रज्योत्स्नादिनीत्या कतिचिदिह जगह्मणोरैकजात्यं सर्वे ते सर्ववेदस्वरसगतिहतेरत्र विनासनीयाः॥ २३
(अथ पराधिकरणम् ॥ ७ ॥)--- सेतुं तीवेत्यधीतेर्मितमिति वचनात् प्राप्यसंबन्धितोक्तेरन्याधिक्यश्रुतेरप्यतिवहननयात् कारणं प्रापकं स्यात् । प्राप्यं त्वन्यद्भवेदित्यसदनवधिक कारणे प्राप्यतोक्तेस्सेतुत्वाद्युक्तिरस्मिन् बहुभिरविहतां वृत्तिमवीकरोतु ॥ २४ सेतुत्वं सेतुतुल्याद्विधरणनियमावन्धनाद्वान युक्तं व्याप्तेऽप्यस्मिन्नुपाधेः परिमितिवचनं सार्थकं सूत्रितं प्राक् । चातुष्पद्यं च तत्तच्छ्रतिभिरनुगुणं कल्प्यतेऽनन्तभूम्नस्वस्येत्येवामृतस्येत्यभिहितमथवा मुक्तिरेवामृतं स्यात् ॥ २५ अन्यस्याधिक्यवादे परमवधितया कारणं यत्र दृष्टं तत्र हव्याकृतादिस्तदवधिरितरापेक्षयाऽसौ परश्च । यस्मादन्यत्परं नेत्यभिहितविषये तत्परोक्तरयुक्तेरेवंत्वादित्यनूक्तिस्तत इति यदि वा व्याप्यमुक्तं तदस्तु ॥ २६ ___-- (अथ फलाधिकरणम् ॥ ८ ॥). आराख्यः कर्मकाण्डस्थितनयनिवहस्थापितानां क्रियाणामध्यक्षो देवतानामनुपधिमहिमा मध्यकाण्डोदितानाम् । अत्राप्येतावतोक्तो भवभयचकितप्राप्त्युपास्त्येकलक्ष्यस्तत्तच्छास्त्रार्थयोग्य दिशति फलमिति स्थाप्यतेऽथात्युदारः॥ कृष्यादेर्मर्दनादेरपि भवति फलं द्वारतो वाऽन्यथावा धर्माणां साधनत्वं श्रुतिभिरवगतं दोषबाधोज्झिताभिः ।
For Private And Personal Use Only