________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अधिकरणलारावल्याम
[अ. ३. -- ( अयोभयलिङ्गाधिकरणम् ॥ ५ ॥)हेयं वस्तु स्वतो यत् स्थितिरिह हि भवेदुःखकृत् खेच्छयापि त्याज्यत्वं नान्यथा स्यादिति न निरुपधेर्हेयभावस्य हाने । नित्यस्वातन्त्र्यभाजो भविन इव दशाभेदतो नाप्यवधं श्रुत्यैवैकत्र देहे परतदितरयोश्शुद्ध्यशुद्धी ह्यधीते ॥ १७ ब्रह्मक्षत्रादिदेहेष्वणुरिव विभुरप्यात्मभावेन तिष्ठंस्तत्तच्छब्दाभिलप्यस्तदिह स न कथं तत्तदादेशवश्यः । मैवं न ज्ञाप्यतेऽसावविदितविरहाच्छासितृत्वान्न शास्यः किंचिज्ज्ञो ह्यन्यतन्त्रो जगति हितविदा बोद्ध्यते प्रेर्यते च ॥ १८ उत्सर्गेणापवादं न खलु नयविदः क्षोभणीयं क्षमन्ते तस्माद्राह्मे गुणादौ विधिविषयमतिक्रम्य तिष्ठनिषेधः । एवं शान्ते विरोधे नहि समविषयापच्छिदान्यायसिद्धिदृष्टो नित्यं निषेधः पर इह च ततस्स्यादुपक्रान्तिनीतिः॥ १९ सत्त्वं कार्यस्य गोपायति कथमसतस्सद्भवेदित्यधीतिद्रव्यान्यत्वं हि कार्ये व्यपनयति परम्मृत्तिकेत्येवशब्दः । अन्तर्भावाद्विशिष्टे भगवति जगतां नेह नानेति युक्तं निर्दिष्टेयत्त्वशङ्कां प्रशमयति परे नेतिनेतीतिचोक्तिः॥ २० तत्तद्वस्तुपदेशे सकलगुणतया पूर्णदृश्यः परात्मा वृद्धिहासादिभेदोज्झित इति हि जलाधारसूर्योपमोक्तिः। अस्पर्शोदाहृतिश्चेन्नहि घटकरकाकाशदृष्टान्तयुक्तिस्तस्माद्ब्रह्म द्विलिङ्गं द्विविधविभवमित्येव वेदान्तपक्षः॥ २१
-- (अथाहिकुण्डलाधिकरणम् ॥ ६ ॥ ---- विश्वस्रष्टुस्स्वदुःखप्रजननमिह न खांशतोऽचित्त्वकृप्तौ मृतत्कार्यादिकं च स्वरसमिह बहूदाहृतं सप्रतिज्ञम् । तस्मादव्याकृतादिर्विहरणनियता विक्रियैवेति चेन
For Private And Personal Use Only