Book Title: Sharirik Mimansa Bhashye Part 02
Author(s): A V Narsimhacharya
Publisher: A V Narsimhacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. ४.]
अभावाधिकरणम् -
૪૮૨
निस्सम्बोधत्वमुक्त्वा तस्मिन्नेव वाक्ये मुक्तमधिकृत्य १" स वा एष दिव्येन चक्षुषा मनसैतान् कामान् पश्यन् रमते य एते ब्रह्मलोके" इति सर्वज्ञत्वमुच्यते । तथा २" सर्वे ह पश्यः पश्यति सर्वमाप्रोति सर्वशः " इति च स्पष्टमेव सर्वज्ञत्वमुच्यते । तथा मरणे च निस्सम्बोधत्वम् ३ एतेभ्यो भूतेभ्यस्समुत्थाय तान्येवानु विनश्यति" इत्युक्तम् । विनश्यति - ausearcयर्थः । अतः ४ " प्राज्ञेनात्मना " इति वचनं स्वाप्ययसम्पन्योरन्यतरापेक्षम् ।। १६ ।
इति श्री शारीरकमीमांसाभाष्ये अभावाधिकरणम् ॥ १० ॥
वेदान्तसारे - अभावं बादरिराह ह्येवम् ॥ तस्य देहेन्द्रियाद्युपकरणाभावं बादरिर्मेने ५' 'नह वै सशरीरस्य" इत्यादिर्हि तदभावमाह ॥ १० ॥ भावं जैमिनिर्विकल्पामननात् ॥ २'' एकधा भवति" इत्यादिना देहेन्द्रियादिभिर्विविधताश्रुतेः देहाद्युपकरणसद्भावं जैमिनिमैने ॥ ११ ॥
द्वादशाहवदुभयविधं बादरायणोऽतः । उभयश्रुतेस्सशरीरत्वमशरीरत्वश्चेच्छातः यथा द्वादशाहे उभयश्रुते सत्र महीनञ्च भवति ॥ १२ ॥
तन्वभावे सन्ध्यवदुपपत्तेः ॥ स्वेनैव सृष्टतन्वाद्यभावे स्वप्ने ६" अथ रथान् रथयोगान् पथस्सृजते " इति परमपुरुषसृष्टभागवत् मुक्तोऽपि परमपुरुसृष्टैरेव लीलारसं भुङ्क्ते ॥ १३ ॥
भावे जाग्रद्वत् || स्वनैव सृष्टोपकरणभावे जाग्रत्पुरुषवत् भुङ्क्ते ॥ १४ ॥ प्रदीपवदावेशस्तथाहि दर्शयति ॥ एकदेशस्थितस्यापि स्वप्रभारूपज्ञानव्याप्त्या सर्वानुभवस्सिद्ध्यति । ७'' वालाग्रशतभागस्य" इत्यारभ्य ७" स "चानन्त्याय कल्पते" इति हि दर्शयति ॥ १५ ॥
स्वाप्ययसम्परयोरन्यतरापेक्षमाविष्कृतं हि ।। ४' प्राशेनात्मना संपरिष्वक्तो न बाह्यं किञ्चन वेद नान्तरम्" इति वेदनाभाववचनं सुषुप्तिमरणयोरन्यतरापेक्षमित्युक्तम् । ८" ना ह खल्वयमेवं संप्रत्यात्मानं जानात्ययमहम
१. छा. ८-१२-५॥ - २. छा. ७-२६-२ ॥ - ३. बृ. ४-४-१२ ॥ - ४. बृ. ६-३-२१ ॥ - ५. छा. ८-१२, १ ॥ ६. बृ. ६-३-१० – ७. वे. ५-अ ९ ॥ — ८. छा. ८-११-२ ॥
For Private And Personal Use Only

Page Navigation
1 ... 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595