Book Title: Sharirik Mimansa Bhashye Part 02
Author(s): A V Narsimhacharya
Publisher: A V Narsimhacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
श्रीमते रामानुजायनमः •
अधिकरणसारावली.
Acharya Shri Kailassagarsuri Gyanmandir
• अथ तृतीयास्याध्यायस्य प्रथमः पादः ) उपोद्घातः ॥
साद्ध्या मुक्तिर्नचेत्स्यात्प्रसजति विफला साधनाद्ध्यायकुप्तिस्साद्धया चेन्नश्वरी स्यात् कथमिह पुनरावृत्तिशून्योऽपवर्गः । मैवं ब्रह्मानुभूतिः परभजनवता प्रागसिद्धैव साद्ध्या धीसंकोचप्रणाशस्त्वियमिति च भवत्युत्तरावध्यतीता ॥ पादाभ्यामत्र पूर्व जनयति भविनां ब्रह्मविद्याधिकारं पश्चात्तेषामुभाभ्यां वदति बहुविधान्तामशेषैस्सहायैः । ऐश्वर्यादौ विरक्ति निरवधिविभवे पूरुषेचाभिलाषं विद्याभेदावलम्बन्तदुपकरणमप्याह पादैः क्रमेण || संसारोद्विग्नचेतास्तनुभृदधिकरोत्यत्र शारीरकांशे वैराग्यार्थस्तु पादः किमिति पुनरसौ सूत्रकारैर्निबद्धः । सत्यं प्राप्यान्तराणां निरयगणतुलारोपणम्मुक्त्युपायप्रारम्भेऽभ्यर्हितं स्यात्त्वरत इह खलु स्पष्टदृष्टस्वबोधः ॥ ३ तदन्तरप्रतिपत्त्यधिकरणम् ॥ १ ॥
देहाद्यं भोग्नीत्या दिवि भुवि च गतौ तत्रतत्रैव लभ्यं प्राणाद्यैर्भूतसूक्ष्मैरपि किमिह सुधा पूर्वदेहाद्गुहीतैः । जीवस्याणोर्गतिं च स्वयमुपजनयेदीश्वरः प्राणनीत्या मैवं स्वच्छन्दकृत्ये श्रुतिमितनियतौ गौरवोक्तेरयुक्तेः ॥ नानाजातीयराशि व्यपदिशति जनो भूयसोंशस्य नाम्ना प्राचुर्यादेवमापः पुरुषवचस इत्युच्यते भूतवर्ग: ।
For Private And Personal Use Only
१

Page Navigation
1 ... 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595