Book Title: Sharirik Mimansa Bhashye Part 02
Author(s): A V Narsimhacharya
Publisher: A V Narsimhacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा ४] संज्ञामूर्तिकृप्स्यधिकरणम् .
--(अथ ज्योतिराद्यधिष्ठानाधिकरणम् ॥ ६ ॥)--- भोलणान्देवतानामपि तनुकरणाधिष्ठितिर्नेशतन्त्रा तत्वातन्त्र्यप्रदानादिति न तनुभृतस्तच्छरीरं हि सर्वे । नित्ये तत्पारतन्त्र्ये क्वचिदपि न भवेद्राजसामन्तनीतिः पाणन्यायात् प्रभुत्वन्तदिह परवशं चेतनानां स्वशक्ये ॥ ९
...( अथेन्द्रियाधिकरणम् ॥ ७ ॥).-.पाणोऽपि स्याद्धषीकं भृशमुपकरणात्तेषु मुख्यत्ववादादुकान्त्यादौ च साह्यादिति यदि न १ पृथक्छब्दतस्तस्य भेदात्। कण्ठोक्तादिन्द्रियत्वान्मनसि तु घटते गोबलीवर्दनीतिने प्राणे सात्त्विकाहंकरणविकृतिता शब्दसाम्यादि मन्दम् ॥ १०
(अथ संज्ञामूर्तिकृप्त्यधिकरणम् ॥ ८॥). मन्वाद्यैस्मयतेऽसौ सरसिजवसतिय॑ष्टिनामादिकर्ता जीवनानुपविश्येत्यपि कथितमतः प्रेष्यकृत्यक्रमोऽत्र । तत्रैकोऽहि प्रवेष्टा त्रिवृतमकृत च व्याकरोदित्यधीतस्तत्तज्जीवान्तरात्मा सृजति स भगवांस्तादृशं कार्यजातम् ॥ ११ या जीवेनात्मनेति श्रुतिरियमपि न ब्रह्मजीवैक्यमाह प्रागेवैकोऽन्तरात्मा वपुरितरदिति स्थायिभेदाभिधानात् । तेनेशस्तद्विशिष्टस्वकरणकतयानुप्रवेशेऽपि कर्ता जीचे तत्कर्तृतायामिह न हि घटते त्वाश्रुतिः कर्तृभेदात् ॥ १२ अग्न्यादावण्डमध्यस्थितिमति कथितं रूपभेदैत्रिहत्त्वं तेजोबन्नाशितोक्तावपि विशदमिदन्तेन वेधावित्कृत् । मैवं ब्रह्माण्डसृष्टिर्भवतु कथमसावत्रिवृत्कारपूर्वा भुक्तेऽनादौ निधोक्ता परिणतिरितरत् सन्निकृष्टेः प्रदृष्टिः॥ १३
१. पृथक्छन्दनस्तस्य. पा॥
For Private And Personal Use Only

Page Navigation
1 ... 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595