________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा ४] संज्ञामूर्तिकृप्स्यधिकरणम् .
--(अथ ज्योतिराद्यधिष्ठानाधिकरणम् ॥ ६ ॥)--- भोलणान्देवतानामपि तनुकरणाधिष्ठितिर्नेशतन्त्रा तत्वातन्त्र्यप्रदानादिति न तनुभृतस्तच्छरीरं हि सर्वे । नित्ये तत्पारतन्त्र्ये क्वचिदपि न भवेद्राजसामन्तनीतिः पाणन्यायात् प्रभुत्वन्तदिह परवशं चेतनानां स्वशक्ये ॥ ९
...( अथेन्द्रियाधिकरणम् ॥ ७ ॥).-.पाणोऽपि स्याद्धषीकं भृशमुपकरणात्तेषु मुख्यत्ववादादुकान्त्यादौ च साह्यादिति यदि न १ पृथक्छब्दतस्तस्य भेदात्। कण्ठोक्तादिन्द्रियत्वान्मनसि तु घटते गोबलीवर्दनीतिने प्राणे सात्त्विकाहंकरणविकृतिता शब्दसाम्यादि मन्दम् ॥ १०
(अथ संज्ञामूर्तिकृप्त्यधिकरणम् ॥ ८॥). मन्वाद्यैस्मयतेऽसौ सरसिजवसतिय॑ष्टिनामादिकर्ता जीवनानुपविश्येत्यपि कथितमतः प्रेष्यकृत्यक्रमोऽत्र । तत्रैकोऽहि प्रवेष्टा त्रिवृतमकृत च व्याकरोदित्यधीतस्तत्तज्जीवान्तरात्मा सृजति स भगवांस्तादृशं कार्यजातम् ॥ ११ या जीवेनात्मनेति श्रुतिरियमपि न ब्रह्मजीवैक्यमाह प्रागेवैकोऽन्तरात्मा वपुरितरदिति स्थायिभेदाभिधानात् । तेनेशस्तद्विशिष्टस्वकरणकतयानुप्रवेशेऽपि कर्ता जीचे तत्कर्तृतायामिह न हि घटते त्वाश्रुतिः कर्तृभेदात् ॥ १२ अग्न्यादावण्डमध्यस्थितिमति कथितं रूपभेदैत्रिहत्त्वं तेजोबन्नाशितोक्तावपि विशदमिदन्तेन वेधावित्कृत् । मैवं ब्रह्माण्डसृष्टिर्भवतु कथमसावत्रिवृत्कारपूर्वा भुक्तेऽनादौ निधोक्ता परिणतिरितरत् सन्निकृष्टेः प्रदृष्टिः॥ १३
१. पृथक्छन्दनस्तस्य. पा॥
For Private And Personal Use Only