Book Title: Sharirik Mimansa Bhashye Part 02
Author(s): A V Narsimhacharya
Publisher: A V Narsimhacharya

View full book text
Previous | Next

Page 537
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अधिकरणसारावल्याम् (अथ सप्तगत्यधिकरणम् ॥२॥)सस प्राणाश्चरन्तीत्युदितमभिहितास्ते विशिष्यापि योगे तस्मात् सप्तन्द्रियाणीत्यसदधिकवचोदृष्टितोऽत्रान्यपर्यात । लक्ष्मैषां सात्त्विकाहंकरणपरिणतद्रव्यता चाविशिष्टा भेदेनोक्तिः प्रधाने मनसि फलवती कर्मबोधेन्द्रियेभ्यः ॥ ४ देहव्याप्येकमक्षं कतिचिदकथयन् भागतो भिन्नत्यं केचित् कर्मेन्द्रियाणि श्रुतिपथविमुखास्तत्यजुः क्षुद्रतकैः। क्षेत्रज्ञस्याहुरेके सह करणगणं बुद्ध्यहङ्कारचित्तैरन्ये तं चित्तवर्ज निजगदुरिति तानर्थतोऽत्र व्युदास ॥ ५ __ (अथ प्राणाणुत्वाधिकरणम् ॥ ३ ॥)...सर्वेष्वानन्त्यवादात् परिमितिनियमानुक्तितश्चेन्द्रियाणां व्याप्तिस्सिद्धेतिचेन्न प्रयदखिलतनूकान्तिगत्यागतिभ्यः । वृत्त्या दूरस्थधीस्स्याद्भजनविधिपरेऽनन्ततोक्तिस्वकायः कन्दस्थानां च तत्तत्तनुषु विकृतिमद्दव्यभावात् पृथुत्वम् ॥ ६ -- अथ वायुक्रियाधिकरणम् ॥ ४ ॥) -- प्राणः प्रागुक्तनीत्या परजनित इति स्थापितो वायुमात्रन्देहान्तस्तक्रिया वा स इति न पृथगुत्पत्तिवादात् सहास्य । द्रव्यत्वन्द्रव्यवर्गे पठनत उचितन्नैष तत्त्वान्तरं स्यातेजस्त्वे वायववस्थात्यजनवदिह तत्त्यागहानेः कदापि॥ ७ -- (अथ श्रेष्ठाणुत्वाधिकरणम् ॥ ५ ॥ उक्तः प्राणस्त्रिलोक्या सम इति स जगद्व्यापकोऽस्त्वित्ययुक्तं जीवाक्षन्यायतस्तत्सहपठिततदुत्क्रान्तिगत्याद्यबाधात् । स्तुत्या सर्वसाम्यश्रुतिरिह करणक्षेत्रधृत्यादिहेतौ देहेऽनल्पोपकारस्स्फुरति च दशधा वृत्तिभेदैविभक्तः॥ ८ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595