Book Title: Sharirik Mimansa Bhashye Part 02
Author(s): A V Narsimhacharya
Publisher: A V Narsimhacharya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. ४.] जगब्यापारवर्जाधिकरणम् .
४८७ १“आत्मा वा इदमेकएवाग्र आसीत् नान्यत्किंचन मिषत् स ईक्षत लोकान्नु सृजा इति स इमान् लोकानसृजत" २"एको ह वै नारायण आसीन ब्रह्मा नेशानो नेमे द्यावापृथिवी न नक्षत्राणि नापो नामिर्न सोमो न सूर्यः स एकाकी न रमेत सस्य ध्यानान्तस्थस्यैका कन्या दशेन्द्रियाणि" इत्यादिषु । ३“यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरः" इत्यारभ्य ४" य आत्मनि तिष्ठन्" इत्यादिषु च निखिलजगन्नियमनं परमपुरुषं प्रकृत्यैव श्रूयते।असनिहितत्वाच्च-नचैतेषु निखिलजगन्नियमनप्रसङ्गेषु मुक्तस्य सन्निधानमस्ति; येन जगद्व्यापारस्तस्यापि स्यात्।। प्रत्यक्षोपदेशादिति चेन्नाधिकारिकमण्ड
लस्थोक्तेः।४।४।१८॥ ५" स खराइभवति तस्य सर्वेषु लोकेषु कामचारो भवति" ६" इमान् लोकान् कामानी कामरूप्यनुसंचरन्" इति प्रत्यक्षेण-श्रुत्या मुक्तस्य जगद्व्यापार उपदिश्यते; अतो न जगद्व्यापारवर्जमिति चेत्तन्न, आधिकारिकमण्डलस्थोक्तेः; आधिकारिका:-अधिकारेषु नियुक्ता हिरण्यगर्भादयः; मण्डलानि-तेषां लोकाः तत्स्था:-भोगाः मुक्तस्याकर्मवश्यस्य भवन्तीत्ययमर्थः ५" तस्य सर्वेषु लोकेषु कामचारो भवति" इत्यादिनोच्यते । अकर्मप्रतिहतज्ञानो मुक्तो विकारलोकान् ब्रह्मविभूतिभूताननुभूय यथाकामं तृप्यतीत्यर्थः । तदेवं विकारान्तर्वर्तिनः आधिकारिकमण्डलस्थान् सर्वान् भोगान् ब्रह्मविभूतिभूताननुभवतीत्यनेन वाक्येनोच्यते न जगद्व्यापारः॥ १८ ॥
___ यदि संसारिवन्मुक्तोऽपि विकारान्तर्वतिनो भोगान् भुते, तर्हि बदस्येव मुक्तस्याप्यन्तवदेव भोग्यजातमल्पं च स्यात्। तत्राह
१. ऐत. १-१॥– २. महो. १-अ. १ ॥-३. बृ. ५-७-३ ॥ -४. शतपथ. १४-५.३० ।-५. छा. ७.२५-२ ॥-६. ते, भृगु. १०.५ ॥
For Private And Personal Use Only

Page Navigation
1 ... 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595